________________
॥ श्रीपद्मप्रभस्वामि ॥ ६ ॥ १ व्यवहारः सलाभो भविष्यति २ मध्यमं ग्रामांतरं भविष्यति ३ स्थानसौख्यं सर्वथा नास्ति ४ भव्यं देशसौख्यं भविष्यति ५ मध्यमा मेघवृष्टिर्भविष्यति ६ न च कार्यसिद्धिर्न च फलं
॥ श्री[सु]पार्श्वनाथ ॥ ७ ॥ १ व्यापारो महालाभप्रदः २ सेवकः सुन्दरो भविष्यति ३ सेवाफलं सर्वथा नास्ति ४ चतुःपदानां महान् वृद्धिर्भविष्यति ५ भयं यास्यति परं द्रव्यहानिः ६ व्याजे दत्तं पुनरपि हस्ते न चटिष्यति
॥ श्रीचन्द्रप्रभस्वामि ॥८॥ १ दत्तं सविशेषलाभं भावि २ व्यापारे लाभो न च हानिः ३ सेवकोयमर्थाय भविष्यति ४ सेवा कृता महालाभकारी भविष्यति ५ चतुः (५) ल्लाभो मध्यमो भविष्यति ६ भयं विधेयं धर्मः कार्यः
॥ श्रीसुविधिनाथ ॥ ९ ॥ १ भयं सर्वथा न कार्य २ दत्तं लाभनाशाय भविष्यति ३ व्यापारः क्लेशफलो भविष्यति ४ सेवको भव्यो भविष्यति ५ सेवा मध्यमफला भविष्यति ६ चतुःपदानां हानिर्भविष्यति
॥ श्रीशीतलनाथ ॥ १० ॥ १ चतुःपदाल्लाभो दृश्यते । २ भयं भविष्यति परमलोक ३ दत्तं सर्वथा यास्यत्येव ४ व्यापारो मध्यो भावी ५ सेवकोडयं मध्यमगुणः ६ सेवा कष्टंफललाभा भावि (नी)
------
yen