Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
ShMisharan Aradhana Kendra
www.khatirth.org
Acharya Shri Kalassagarsun Gyarmandie
तत्वान्न तदा धूमनिविडसम्भव इति भावः। अनेन रामस्याझ्याधानाभावाच्छौतानिरत्र नोच्यते किन्तु धार्यः स्मातांनिः। यदि हितस्य त्रेताग्निः स्यात तदा “रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् । अग्निहोत्रं व्रजत्वग्रे सर्पिज्वलितपावकम् ॥” इति चरमयात्रायामग्रिहोत्रपुरस्कारश्रवणानियात्राया मपि तथा दृश्येत । अनुसरन्तोपि हि पोवृद्धाःसामय एव समागता इत्युच्यन्ते । किञ्च "दीक्षितं व्रतसम्पन्न वराजिनधरं शुचिम् । कुरङ्गशृङ्गपाणिं 1 च पश्यन्ती त्वां भजाम्यहम् ॥” इति सीतामनोरथश्रवणाद्राज्याभिषेकात्पूर्वन यज्ञोऽनुष्ठित इति गम्यते । ततोऽयमग्निह्याग्निरेव । न च तस्याप्यानयनं
अत्राहं पुरुषव्याघ्र गुरुसंस्कारकारिणम् । आर्य द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥ १३॥ न पूर्वमुक्तमिति वाच्यम् तस्यात्मसमारोपणेनानेतुं शक्यत्वात् । न च आत्मसमारोपणेपि सायम्प्रातहोमः कार्यः, स तु नोक्तः। प्रत्युत तमसातीरे गङ्गाकूले वृक्षमूले भरद्वाजाश्रमे यमुनातटे च सन्ध्यावन्दनमेवोक्तम् । अत्र च श्लोके तापसवनशब्दाभ्यां बने तापसानां शीतनिवारणप्रकाशकरणकन्दमूलादि पचनसाधनतया साह्य एवाग्निरुच्यत इति वक्तुं शक्यते । आधातुं सङ्ग्रहीतुमित्यर्थः । अतोऽयमग्निः पचनाद्यर्थ एव नतु धार्यः स्मातानिरितिचेत् । न "प्रायुदक्प्रवणां वेदि विशाला दीप्तपावकाम्" इति वक्ष्यमाणविरोधात् । न ह्यसंस्कृतानेर्वेदिसम्बन्धः प्रसिद्धः। प्रागुदक्प्रवणत्वादिवेदिलक्षणं चोच्यमानं वेदिं तत्स्थमनि च संस्कृताववगमयति । यद्येवं कथं तर्हि सायंप्रातोमावचनमिति चेत् । न कं स्वच्छन्दगामिना मुनिना असत्यामिच्छायामसति च फले पुनःपुनर्वक्तव्यम् । वक्ष्यति तु उपरिष्टात् सुतीक्ष्णाश्रमे-“अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ । काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने । उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः । सुतीक्ष्णमभिगम्यैवमिदं वचनमब्रुवन् ॥” इति । अत्रानुदितहोमपक्षेण उदयात्पूर्वमग्निकार्यवचनादग्निमित्ये कवचनाच्च औपासनं सम्यगुक्तमिति । एवमेव सर्वत्र द्रष्टव्यमिति । अत्रचाग्निकार्य रामस्य साक्षात्प्रधानकर्तृत्वेन सीतायाः सहभावेन प्रणयनादिना च लक्ष्मणस्य समिदादिसंपादनरूपसहकारित्वेन चान्वय इति ज्ञेयम् । तपस्विशरणे वन इत्यनेनातिसङ्कटदेशेपि यथावदनुष्ठानश्रद्धाविशेष उच्यते । अत श्चतुर्दशसु वनवाससंवत्सरेषु सीताहरणपर्यन्तं रामस्य चित्रकूटादिपञ्चवटयन्तेषु प्रदेशेषु यत्र माससंवत्सरादिवासेन चिरकालावस्थानं तत्र बहिःस्मात नित्यानिधारणम् । अन्यत्रात्मनि समिधि वा समारोप्य होमकालेऽवरोप्य सायंप्रातरौपासनमिति दिक् । अस्मिन् श्लोके च तापसा यमाधातुमिच्छन्ती त्यस्यार्थश्च वर्णितः । तेन च रामाश्रमचिह्नत्ववत्पावनत्वमप्युक्तं भवति ॥ १२॥ अत्रेति। गुरुसंस्कारकारिणं गुरुसंस्कारः श्रेष्ठसंस्कारः, मन्त्रोप
For Private And Personal Use Only

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691