Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 656
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir पा.रा.भू. व्यतिरिक्तविषयमिति मत्वा तूष्णीस्थितस्य रामस्याशयं जानन् वसिष्ठः पुनर्निवर्तनइत्वन्तरमाह-पुरुषस्येत्यादिना ॥२॥ पितेति मातुरप्युपाटी.अ.का. लक्षणम्, शरीरमेव मातापितरौ जनयत इत्यर्थः । तस्मात्प्रज्ञादानात् गुरुःमातापितृभ्यां गरीयानित्यर्थः । “स हि विद्यातस्तं जनयति तच्छे स . १११ पिता ह्येनं जनयति पुरुषं पुरुषर्षभ । प्रज्ञा ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥ ३॥ सोऽहं ते पितुराचार्य स्तव चैव परन्तप । ममत्वं वचनं कुर्वन् नातिवर्तेः सताङ्गतिम् ॥ ४॥ इमा हि ते परिषदः श्रेणयश्च द्विजास्तथा। एषु तात चरन् धर्म नातिवर्तेः सताङ्गतिम् ॥५॥ वृद्धाया धर्मशीलाया मातुर्हिस्यवर्तितुम् । अस्यास्तु वचनं कुर्वन् नातिवर्तेः सताङ्गतिम् ॥ ६॥ भरतस्य वचः कुर्वन् याचमानस्य राघव । आत्मानं नातिवर्तेस्त्वं सत्यधर्मपराक्रम ॥ ७॥ एवं मधुरमुक्तस्तु गुरुणा राघवः स्वयम् । प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः ॥८॥ यन्मातापितरौ वृत्तं तनये कुरुतः सदा । न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥९॥ जन्म" इति वचनादिति भावः ॥३॥४॥ इमा इति । परिषदः ब्राह्मणसमूहाः श्रेणयः पौरजनाः क्षत्रियाः वैश्याश्च ते त्वत्सम्बन्धिनः येषु विषये धर्म परिपालनरूपं चरन् सतां गति सतां पूर्वषां राज्ञा मार्ग नातिवर्तेः नातिवर्तेथाः ॥५॥ वृद्धाया इति । अवर्तितुं शुश्रूषामकर्तुं नाईसि ।। अस्यास्तु"पितुः शतगुणं माता" इत्युक्तायाः ॥६॥ भरतस्येति । 'सान्त्विता मामिका माता' इत्यादिप्रार्थयमानस्य । आत्मानम् आत्मभूतं भरतं नातिवलेंथा इत्युदारः। सत्यधर्मनिष्णातत्वस्वभावमित्यपरे । स्वसाधारणधर्मत्वादाश्रितपारतन्त्र्यं नातिवतेंथा इत्याचार्याः । स एव हि सर्वे श्वरस्य स्वभावः स्वतःसिद्धः। सत्यधर्मपराक्रमेति दृष्टान्तार्थम् । यथा सत्यवचनमनतिक्रमणीयं यथा च धर्मों नातिकमणीयः तथा आश्रितपारतन्त्र्य । मपीत्यर्थः । सत्यधर्मयोः पराक्रमः अनुष्ठानशूरत्वं यस्येति बहुव्रीहिः ॥७॥८॥ 'सति धर्मिणि धर्माश्चिन्त्यन्ते' इतिन्यायेन सर्वधर्मसम्पा वसिष्ठ इत्यादिना।राजपुरोहितः राज्ञः पुरोहितं चिन्तयतीति राजपुरोहितः । तस्मात्प्रज्ञादानाद्धेतोराचार्यों गुरुरुच्यते, पितुरपि गरीयानित्यर्थः ॥१-३॥ नातिवतः सतां गतिम् सता वर्तनं नातिवर्तेः नातिकामे, पितृस्वगुरुवचनपरिपालनरूपवर्तनं नातिवर्तेथा इत्यर्थः ॥ ४॥ इमा इति । परिषदः ब्राह्मणसमूहः । श्रेणयः परि al॥३२५॥ जनाः द्विजाश्च क्षत्रियवैश्याश्च ते त्वत्सम्बन्धिनः । धर्म प्रजापालनरूपम् ॥ ५॥ अवर्तितुम् अशुश्रूषितुम् नाईसि ॥ ६॥ भरतस्येति । याचमानस्य ' सान्विता मामिका माता' इत्यादिना प्रार्थयमानस्येत्यर्थः । आत्मानं सत्यधर्मनिष्णातत्वस्वभावम् ॥ ७॥ ८॥ 'सति धर्मिणि धर्माश्चिन्त्यन्ते' इति न्यायेन सर्वधर्मसम्पादने For Private And Personal Use Only

Loading...

Page Navigation
1 ... 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691