Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandin
रित्यन्वयः ॥ २१ ॥ २२ ॥ एतदिति । एतदुभयं मद्वचनं पौरजनवचनं चेत्यर्थः । सम्यक्सम्पश्य कर्त्तव्यं सम्यक् निरूपय । मां च स्पृश तथोदक मिति क्षत्रियाविहितप्रत्युपवेशनप्रायश्चित्तार्थमित्यर्थः । वसिष्ठादिषु विद्यमानेषु स्वस्पर्शनविधेः इतः परमेवंविधं न क्रियत इति शपथार्थ जलं स्पृष्ट्वा एतचैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव । उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथादकम् ॥ २३ ॥ अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् । शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस्तथा ॥ २४ ॥ न याचे पितरं राज्यं नानु शासामि मातरम् । आर्यं परमधर्मज्ञं नानुजानामि राघवम् ॥ २५ ॥ यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वचः । अहमेव निवत्स्यामि चतुर्दश समा वने ॥ २६ ॥ धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः । उवाच रामः सम्प्रेक्ष्य पौरजानपदं जनम् ॥ २७ ॥ विक्रीत माहितं क्रीतं यत् पित्रा जीवता मम । न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥ २८ ॥ उपधिर्न मया कार्यों वनवासे जुगुप्सितः । युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ २९ ॥
मां स्पृशेत्यपि सिद्धम् ॥ २३ ॥ अथेत्यादि । न याचे न याचितवान् । नानुशासामि नानुशास्मि एवं कुर्विति नानुशिष्टवानस्मीत्यर्थः । नानुजानामि वनवासाय नानुज्ञातवानस्मीत्यर्थः ॥ २४ ॥ २५ ॥ यदीति । अवश्यं पितुर्वचः कर्तव्यं वने वस्तव्यं चेति यदि मन्यसे तार्ह अहमेव त्वत्प्रतिनिधित्वेन वने वत्स्यामि । त्वं तु मत्प्रतिनिधित्वेनाऽयोध्यां पालय, एवंच सत्युभाभ्यां सम्यक् पितृवचनं कृतं भवेदिति भावः । इति भरतो वाक्यमब्रवीदित्य न्वयः ।। २६ ।। २७ ।। विक्रीतमिति । आहितम् आधिरूपेण न्यस्तं विक्रयरुत्यागः क्रयः स्वीकार इति भेदः । मह्यं वनवासं दत्त्वा तन्मूल्यत्वेन राज्यं स्वीकृतवान् । यद्वा मम वनवासमाधिं कृत्वा तव राज्यं दापितवान् तल्लोपयितुं न शक्यमित्यर्थः ॥ २८ ॥ वारुणस्रानाशक्तस्य मान्त्रनानवदशक्तस्यैव सम्बन्धः ॥ २०-२२ ॥ एतदिति । एतदुभयं ' पुरवर्यामितः क्षिप्रमयोध्यां याहि राघव ' इति मद्वचनं 'एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति' इत्यादिमहद्वचनं चोभयं श्रुत्वा सम्यक्संपश्य सम्यक परिगृहाण मां च स्पृश तथादकमित्युक्तिः क्षत्रिया विद्दित्तप्रत्युपवेशनप्रायश्चित्तार्थम् ॥ २३ ॥ २४ ॥ न याचे न याचितवानस्मि नानुशासामि एवं कुर्विति नानुशिष्टवानित्यर्थः । परमधर्मज्ञं नानुजानामि । नाभिजानामीतिपाठे आर्य बनबासोद्युक्तं न ज्ञातवानस्मीत्यर्थः । अवश्यं पितृवचनं कर्तव्यं वने वस्तव्यं चेति यदि मन्यसे अहमेव त्वत्प्रतिनिधित्वेन वने वत्स्यामि त्वं मत्प्रतिनिधित्वन अयोध्यां पालय, एवं च सत्युभाभ्यां पितृवचनं कृतं भवेदि त्यर्थः ॥ २५-२७ ॥ विक्रीतं द्रव्यं गृहीत्वा दत्तं वस्तु, आहितम् आधिरूपत्वेन न्यस्तं क्रीतम् द्रव्यं दत्त्वा गृहीतं वस्तु । उपधिः प्रतिनिधिः । मया वनवासकरण
For Private And Personal Use Only

Page Navigation
1 ... 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691