Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
कामात त्वद्विपयोहात् । लोभात् त्वब्याजेन राज्यकरणलोभात् । मातृवत् मातरीव ॥ १९ ॥ एवमिलि । तेजसादित्यसङ्काशमित्यनेनानिवर्त्यप्रतिज्ञत्व मुच्यते । प्रतिपञ्चन्द्रदर्शनमित्यनेन क्रमेण राज्ये पूर्णप्रतिष्ठत्वं सर्वैरपि पूज्यत्वं च द्योत्यते ॥२०॥ अथ मध्यस्थेनोभयोहितपरेण वसिष्ठेन नियुक्तो।
एवं बुवाणं भरतः कौसल्यासुतमब्रवीत्। तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ॥ २०॥ अधिरोहार्य पादाभ्यां पादुके हेमभूषिते । एते हि सर्वलोकस्य योगक्षेमं विधास्यतः॥२१॥ सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च । प्रायच्छत् सुमहातेजा भरताय महात्मने ॥ २२॥ स पादुके सम्प्रणम्य रामं वचनमब्रवीत् । चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥ २३ ॥ फलमूलाशनो वीर भवेयं रघुनन्दन । तवागमनमाकांक्षन वसन वै नगराबहिः ॥२४॥ तव पादुकयोयस्तराज्यतन्त्रः परन्तप । चतुर्दशे हि सम्पूर्णे वर्षेऽहनि रघूत्तम । न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥२५॥ तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् । शत्रुघ्नं च परिष्वज्य भरतं चेदगबवीत् ॥ २६॥ मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति । मया च सीतया चैव शप्तोऽसि रघुसत्तम ॥२७॥ इत्युक्त्वा ऽश्रुपरीताक्षी भ्रातरं विससजे ह ॥२८॥ भरतःप्रार्थयते-अधिरोहेत्यादिना । अतएव भरद्वाजं प्रति भरतो वसिष्ठोक्तिमनुवदिष्यति-"एते प्रयच्छ संहृष्टः पादुके हेमभूषिते" इति ॥२१॥ अथ रामः स्वप्रतिज्ञा भरतकृतप्रपत्तिं च निर्वहन् तथाकरोति-स इति । प्रायच्छद्गृहाणेत्यन्वयुत ॥ २२ ॥ स इत्यादिसाधलोकत्रयमकान्वयम् । कामात् त्वद्विषयोहाव । लोभात्त्वद्याजेन राज्यकारणलोभात् । मातृवत् मातरीव ॥ १९ ॥ तेजसादित्यसङ्काशमित्यनेन परैरप्रधृष्यत्वम् , प्रतिपञ्चन्द्रमित्यनेन सर्वैरपि पूज्यतया दृश्यमानत्वं वर्द्धिष्णुत्वं च द्योत्यते ॥२०॥ अत्र रामं प्रति भरतकृतपादुकाप्रार्थनं प्रातीयते । तत्र राम प्रति वसिष्ठनियोगानन्तर मेवेत्यवगन्तव्यम् । ' एते प्रयच्छ संहृष्टः पादुके हेमभूषिते' इत्युपरि भरद्वाजं प्रति भरतेनानूद्यमानत्वात् ॥ २१ ॥ २२॥ चतुर्दश हीत्यादि श्लोकद्वगमेक स-हे आर्य ! अधिरोह पादुकयोः पादौ स्थापयेत्यर्थः । एते च पादुके मरतेन सहानीते इति चोप्यम् । अन्यथा रामस्थ वस्त्राणि गृहीत्वाऽजिनानि दत्तक्त्याः कैकेय्या रामाय हेमपादुकादानस्थानुचितत्वात् ॥२१॥
For Private And Personal Use Only

Page Navigation
1 ... 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691