Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 679
________________ Shri Mahavir Jain Aradhana Kendra www.kobatih.org Acharya Shri Kalassagarsun Gyarmandie * इयं कथा पुराणेषु द्रष्टव्या। उग्रेण तपसा युक्ता नियमैश्चाप्यलंकृता, सेयमनसूया ते मातेव मातृवत्पूजनीयेत्यर्थः॥९-११॥ तामित्यादि । या कर्मभि रनन्यशक्यः परानुग्रहार्थतपोविशेषः अनसूया असूयारहितेति लोके ख्यातिमागता । यद्वा कर्मभिः पातिव्रत्यवर्द्धकैः अन्याभिः कर्तुमशक्यैः पतिरक्ष तामिमां सर्वभूतानां नमस्कार्य्या यशस्विनीम् । अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा । अनसूयेति या लोके कर्मभिः ख्यातिमागता ॥ १२॥ एवं ब्रुवाणं तमृर्षि तथेत्युक्त्वा स राघवः। सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥ १३॥ राजपुत्रि श्रुतं वेतन्मुनेरस्य समीरितम् । श्रेयोर्थमात्मनः शीघ्रमभिगच्छ तपस्विनीम् ॥ १४ ॥ सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणः । तामतिपत्नी धर्मज्ञामभिचक्राम मैथिली ॥ १५॥ शिथिलां वलितां वृद्धा जरापाण्डरमूर्द्धजाम् । सततं वेपमानाङ्गी प्रवाते कदली यथा ॥ १६ ॥ तां तु सीता महाभागामनसूर्या पतिव्रताम् । अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ॥ १७॥ Mणादिकर्मभिः । अनसूया अस्पर्धनीयमाहात्म्ययुक्तत्वादसूयितुमशक्या इति लोके ख्यातिमागता तामिमां वैदेही अनुगच्छत्विति सम्बन्धः॥१२-१५॥ रामानुजीयम्-श्रेयोर्थमात्मनः शीघ्रमभिगच्छ तपस्विनीम् । इत्यतःपरम्-सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणः । तामधिपत्नी धर्मज्ञामभिचकाम मैथिली ॥ इत्ययं श्लोकः ॥१५॥ पाशिथिलामित्यादिश्लोकद्वयमेकान्वयम् । शिथिलां श्वथसन्धिबन्धावयवसन्निवेशाम् । वलिता सातबलिकाम् ॥१६॥ १७॥ देवकार्यनिमित्तं सन्त्वरमाणया यया दशरावं रात्रिश्च कृता दशरात्रावधिकालः एकरात्रत्वेन कृत इत्यर्थः । सेयं ते मातेव मातृवत्पूजनीयेत्यर्थः ॥ ११॥ यया कर्मभिः अनन्यशक्यैः परानुग्रहार्थतपोविशेषः । अनसूया असूयारहिता इति लोके ख्यातिमागता तामिमा वैदेही अनुगच्छत्विति सम्बन्धः ॥ १२-१५ ॥ शिविलामिति । शिथिला यसन्धिवन्धाषयवसन्निवेशाम् । वलिता सञ्जातवलितानाम् ॥ १६ ॥ १७ ॥ .अत्रेयं कथा पौराणिकी-अनक्ष्यायाः काचन सखी पतिव्रताभूत् । सा च कावन वेश्यां दृष्ट्वा तत्सङ्गं कामयमानं स्वपति स्वस्कन्धे समारोप्य तद्गृहं गन्तुमारेभे । तासमरे माण्डव्याधियोरबुद्धया राजमंट: पशूळे समारोपितः । स च मागे पतिव्रतायाः पत्या पदा स्पृष्टोऽतीय व्यथितोऽभूत् । तव दशाहाभ्यन्तरे सूर्योदये सति त्रियस्वेति शशाप माण्डव्यः । ततस्तद्वार्या सूर्योदयानन्तरं किल मदर्तमरण स एव माभू दिल्यूचे । ततब तत्प्रभावापर्येऽनुदिते यज्ञादिलोपे प्राप्ते देवा ब्रह्माणमासाद्य प्रार्थयामासुः । स चावादीत्-तत्सस्त्रीमनस्यां प्रार्थयत, सा भवत्कार्य करोतीति । ततस्तेः प्रार्थिता सत्यनसूया दशरात्रामविकालमेक रात्रित्वेन कृत्वा सूर्योदयानन्तरं तद्भमिरगे सति पुनरजीवयिष्याम इति वरं ददतेत्युक्त्वा तेबरं गृहीत्वा देवकार्य कृतवतीति। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691