Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 677
________________ Shri Maharan Aradhana Kendra www.khatirth.org Acharya Shri Kalassagarsun Gyarmandie अहमेव परितोरक्षामीत्युत्तरखाक्यनिरोढुं न शशाक ॥ २३ ॥ अभिनन्येति । कुलैः ऋषिसकातेः।" कुलं सातवंशयोः" इति वैजयन्ती ॥२४॥ रामः ऋषिगणं तस्माद्देशात् आश्रमप्रदेशात् । अनुगमनात् संसाध्य प्रस्थाप्य । कुलपतिमभिवाय तेरुपदिष्टार्थः उपदिष्टप्रयोजनस्सन् । वासाय अभिनन्द्य समाप्टच्छ्य समाधाय चराघवम् । स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिःसह ॥२४॥ रामः संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् । सम्यकप्रीतस्तैरनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयमुपसम्पदे ॥ २५ ॥ आश्रमं त्वृषिविरहितं प्रभुःक्षणमपि न विजही सराघवः । राघवं हि सततमनुगता स्तापसाश्चार्षचरितधृतगुणाः ॥२६॥ इत्यार्षे श्रीरामायणे. श्रीमदयोध्याकाण्डे षोडशोत्तरशततमः सर्गः ॥११६॥ राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् । न तत्रारोचयदासं कारणैर्बहुभिस्तदा ॥१॥ इह मे भरतो दृष्टो मातरश्च सनागराः । सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः॥२॥स्कन्धावारनिवेशेन तेन तस्य महात्मनः । हयहस्तिकरीषैश्च उपमईः कृतो भृशम् ॥ ३॥ पुण्यं स्वनिलयम् उपसंपेदे इतिसम्बन्धः ॥२५॥ आश्रममिति । राघवः ऋषिविरहितमप्याश्रमं क्षणं न विजही मुनिशून्यतया तदैव त्याज्यमप्याश्रम मुनिविषयप्रेम्णा क्षणं न त्यक्तवानित्यर्थः। आर्षचरितधृतगुणाः रामस्यापचरित्रेण सञ्चितगुणाः। हि यस्मात्कारणात्तापसाः राममनुगतास्तस्मात् तत्प्रेम्णा क्षणं न जहाविति। वृत्तं तु श्लोकद्वयस्यापि चिन्त्यम्॥२६॥इति श्रीगो श्रीरामा० पीता अयोध्याकाण्ड० पोडशोत्तरशततमः सर्गः॥११॥ अथ रामस्याच्याश्रमप्रवेशः सप्तदशोत्तरशततमे-राघव इत्यादिना ॥१॥ बहुकारणान्येवाह-इह म इत्यादिना ॥ २॥ स्कन्धावारनिवेशेन सेनानिवे की ऋषिसजातः । “कुलं सङ्घातवंशयोः" इति वैजयन्ती ॥ २४ ॥ ऋषिगणं तस्मादेशादाश्रमप्रदेशात् । अनुगमनात्संसाद्य प्रस्थाप्य कुलपतिमभिवाद्य तरुपदिष्टार्थः उपदिष्टप्रयोजनस्सन् वासाय पुण्यं स्वनिलयम् उपसम्पेद इति सम्बन्धः ॥२५॥ ऋषिविरहितमप्याश्रमं क्षणान्न जहौ मुनिशून्यतया तदेव त्याज्यमप्याशी लश्रम मुनिविषयप्रेम्णा क्षणमात्र न त्यक्तवान् । मुनिकर्तृकरामविषयस्रहहेतुमाह-तापसाश्चार्षचरितधृतगुणाः रामस्पार्षचरित्रेणासचितगुणाः ॥ २६ ॥ इति श्रीमहे वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां षोडशोत्तरशततमः सर्गः ॥ ११६ ॥ १॥२॥ स्कन्धावारनिवेशेन स्कन्धावाराः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691