Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भ.
शेन । करीपेश्च उपमर्द इत्यत्र वाक्यसंहिताया अनित्यत्वान्न सन्धिकार्यम् । “पदेषु संहिता नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥” इतिवचनात् ॥ ३ ॥ तस्मादिति । प्रातिष्ठत प्रस्थितः ॥ ४॥५॥ आतिथ्यमादिश्य आतिथ्यं कृत्वा ॥६॥ सत्कृतां सर्वेः सत्कृ स० ११७
तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः । प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः॥४॥ सोऽत्रराश्रममासाद्य तं ववन्दे महायशाः। तं चापि भगवानत्रिः पुत्रवत् प्रत्यपद्यत॥५॥ स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् । सौमित्रिंच महाभागां सीतां च समसान्त्वयत्॥६॥ पत्नी च समनुप्राप्तां धृद्धामामन्त्र्य सत्कृताम् । सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः॥७॥अनसूयां महाभागां तापसी धर्मचारिणीम् । प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः। रामाय चाचचक्षे तां तापसी धर्मचारिणीम् ॥८॥ दशवर्षाण्यनावृष्टया दग्धे लोके निरन्तरम् । यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता ॥ ९ ॥ उग्रेण तपसा युक्ता नियमैश्चाप्यलंकृता । दशवर्षसहस्राणि यया तप्त महत्तपः॥ १०॥ अनसूया वतैः स्नाता प्रत्यूहाश्च निवर्तिताः। देवकार्यनिमित्तं च यया संत्वरमाणया। दशरात्रं
कृता रात्रिः सेयं मातेव तेऽनघ ॥११॥ ताम् ॥७॥प्रतिगृह्णीष्वत्यत्र इतिकरणं द्रष्टव्यम् ॥८॥ दशवर्षाणीत्यारभ्य सेयं मातेव तेनत्यन्तमेकं वाक्यम् । दशवर्षाण्यनावृष्टया लोके दुग्धे सति | यया स्वतपोमहिना निरन्तरं मूलफले सृष्टे । जाह्नवी च प्रवर्तिता। यया दशवर्षसहस्राणि महत्तपस्तप्तं कृतम् । यया वतैः कृच्छ्चान्द्रायणादिभिः प्रत्यूहा स्तपोविनाश्च निवर्तिताः निरस्ताः। देवकार्यनिमित्तं सन्त्वरमाणया यया दशरात्रमेकारात्रिश्च कृता दशराबावधिकः कालः एकरात्रत्वेन कृत इत्यर्थः। शिबिराणि । तस्य भरतस्य ॥३॥ प्रातिष्ठत प्रस्थितः ॥ ४ ॥ सोऽब्रेरिति । बवन्दे वस्तुतस्तु ववन्दे अस्तौषीत् । पुत्रवत पुंसः पुरुषान भक्तान् बायत इति ॥३३६॥ पुत्रः तद्वत् । प्रत्यपात ईश्वरत्वेन प्राप्तवानित्यर्थः ॥ ५॥ आतिथ्यमादिश्य आतिध्यं कृत्वा ॥६॥ सत्कृता सधैरसत्कृतामित्यर्थः ॥ ७ ॥ प्रतिगृह्णीष्वेत्यत्र । इतिकरणं द्रष्टव्यम् ॥ ८॥ दशवर्षाणीत्यारभ्य सेयं मातेव ते सखेत्यन्तमेकान्वयम् । दश्वर्षाण्यनावृष्टया लोके दग्धे सति यया कृततपोमहिना निरन्तरं मूल फले सृष्टे जाह्नवी च प्रवर्तिता । यया दशवर्षसहस्राणि महत्तपस्तप्तं कृतम् ॥ ९॥ १०॥ यया व्रतेः कृच्छ्चान्द्रायणादिभिः प्रत्यूहा विघ्नाथ निवर्तिता निरस्त
For Private And Personal Use Only

Page Navigation
1 ... 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691