Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
टो.अ.का.
घा.रा.भ. 1 अप्रशस्तैः अशुभैः। अशुचिभिः अशुचिद्रव्यैः संप्रयोज्य ॥ १५॥ अबुद्धम् अविदितं यथा भवति तथा । अवलीय निलीय । रमन्ते विहरन्ति । ॥३३५॥ अल्पचेतसःक्षुद्रबुद्धयः॥ १६॥ हवने समुपस्थिते होमकर्मणि प्रवृत्ते ॥ १७॥ प्रजिहासवः"प्रकर्षेण हातुमिच्छवः ॥ १८॥ पुरादर्शयन्ति दर्शयि।
अप्रशस्तैरशुचिभिः सम्प्रयोज्य च तापसान् । प्रतिघ्नन्त्यपरान् क्षिप्रमनाऱ्याः पुरतः स्थिताः ॥ १५॥ तेषु तेष्वा श्रमस्थानेष्वबुद्धमवलीय च । रमन्ते तापसांस्तत्र नाशयन्तोऽल्पचेतसः ॥ १६॥ अपक्षिपन्ति स्रुग्भाण्डाननीन सिञ्चन्ति वारिणा। कलशांश्च प्रमृगन्ति हवने समुपस्थिते ॥ १७ ॥ तैर्दुरात्माभिरामृष्टानाश्रमान प्रजिहासवः । गमनायान्यदेशस्य चोदयन्त्य॒षयोऽद्य माम् ॥१८॥ तत्पुराराम शारीरीमुपहिंसां तपस्विषु । दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ॥ १९॥ बहुमूलफलं चित्रमविदूरादितो वनम् । पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः ॥२०॥ खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते । सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्तते ॥२१॥ सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव । समर्थस्यापि वसतो वासो दुःखमिहाद्य ते ॥ २२ ॥ इत्युक्तवन्तं रामस्तं राज
पुत्रस्तपस्विनम् । न शशाकोत्तरेवोक्यैरवरोद्धं समुत्सुकः ॥२३॥ Hष्यन्ति । " यावत्पुरानिपातयोर्लट् " इतिलट् ॥ १९ ॥२०॥ खर इति । अयुक्तमिति क्रियाविशेषणम् । पुराप्रवर्तते प्रवर्तिष्यते ॥ २१ ॥ सकलन सस्येति । सन्देहः सन्देहजनकः । यत्तस्य सन्नद्धस्य । दुःखं दुःखहेतुः ॥२२॥ उत्तरैवाक्यरवरोढुं न शशाक मयि वर्तमाने युष्माकं का भीतिः
भीषणकै रूपैर्दर्शयन्ति भयमिति शेषः ॥१४॥ अशुचिभिरशुचिद्रव्यैः । संप्रयुज्य संयोज्य । अपरान् प्रतिघ्नन्ति ॥ १५ ॥ अबुद्धम् अविदितं यथा तथा अवलीय रमन्ते विहरन्ति ॥ १६ ॥ सबने समथिते होमकर्मणि प्रवृत्ते सति ॥ १७ ॥ प्रजिहासवः प्रकर्षेण हातुमिच्छवः॥ १८॥ शारीरीं शरीरंसम्बन्धिनीम । परावर्ग पन्ति दर्शयिष्यन्तीत्यर्थः ॥ १९ ॥ २०॥ अयुक्तमिति क्रियाविशेषणम् । पुरा प्रवर्तते प्रवर्तिष्यते ॥ २१ ॥ सन्देहः सन्देहजनकः । यत्तस्य सन्नद्धस्य । दुःख दुःखहेतुः ॥ २२ ॥ उत्तरर्वाक्यैः अवबटुं न शशाक 'मयि वर्तमाने युष्माकं का भीतिः अहमेव परितो रक्षामि' इत्याद्युत्तरवाक्यनियोक्तुं न शशाकेत्यर्थः ॥२३॥
॥३३॥
For Private And Personal Use Only

Page Navigation
1 ... 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691