Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 675
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir |सुदीर्घतपा इत्यर्थः ॥ ८॥ कल्याणसत्त्वायाः कल्याणस्वभावायाः। “सत्त्वोऽस्त्री जन्तुषु कीबोऽध्यवसाये पराक्रमे । आत्मभावे पिशाचादी द्रव्ये सत्तास्वभावयोः॥” इति वैजयन्ती॥९॥ त्वनिमित्तमिति । तन्निमित्तं त्वत्तो हेतोः । रक्षोभ्यः समागतम् इदं वक्ष्यमाणमुपद्रवजातम् । तापसान कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा । चलनं तात वैदेह्यास्तपस्विषु विशेषतः ॥ ९ ॥ त्वन्निमित्तमिदं तावत्तापसान प्रति वर्तते । रक्षोभ्यस्तेन संविनाः कथयन्ति मिथः कथाः॥१०॥रावणावरजः कश्चित् खरो नामेह राक्षसः । उत्पाट्य तापसान सर्वान जनस्थाननिकेतनान् ॥ ११ ॥ धृष्टश्च जितकाशी च नृशंसः पुरुषादकः । अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥ १२॥ त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे । तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥१३॥ दर्शयन्ति हि बीभत्सःक्रूरैभीषणकैरपि। नानारूपैर्विरूपैश्च रूपैविकृतदर्शनैः॥१४॥ प्रति वर्तते । तेन रक्षस्सातोपद्रवेण । संविनाः तापसाः मिथः रहसि कथाः रक्षोविषयिणीः तदुपद्रवविषयिणीश्च कथयन्ति ॥ १०॥ता एवाह-रावणा पावरज इत्यादिना । श्लोकद्वयमेकं वाक्यम् । उत्पाटय उत्खाप, निष्कास्येति यावत् । जितेन जयेन काशते प्रकाशत इति जितकाशी। यद्वा जिताहवः। “जितकाशी जिताहवः" इति हलायुधः।। ११ ॥ १२॥ त्वमिति । विप्रकुर्वन्ति अपकुर्वन्ति ॥१३॥ दर्शयन्तीति । बीभत्सः जुगुप्सितैः। रैः भीषणकैः भयङ्करैः । नानारूपैः अनेकप्रकारैः। विरूपैः लोकविलक्षणसंस्थानः । विकृतदर्शनैः विकृतदृष्टिभिः। रूपैः शरीरेः दर्शयन्ति भयमिति शेषः ॥१४॥ कञ्चिदिति योजना ॥ ६-८॥ कुत इति । कल्याणसत्त्वायाः कल्याणस्वभावायाः ॥९॥ त्वनिमित्तं त्वत्तो हेतोः रक्षोभ्य इदं रक्षोभ्यस्समागतं वक्ष्यमाणमुप द्रवजातम् ॥ १० ॥ रावणावरज इत्यादि श्लोकद्वयमेकं वाक्यम् । जितकाशी जितेन जयेन काशते प्रकाशत इति तथा । यद्वा जितकाशी जिताहवः खरः। तापसानुत्पादच तापसान्निष्कास्प त्वां च न मृष्यते अब तवावस्थानं न सहत इत्यर्थः ॥ ११ ॥ १२॥ विप्रकुर्वन्ति अपकुर्वन्तीत्यर्थः ॥ १३॥ बीभत्स जुगुप्सिते; विषम-स्खलनमितिपाठे- स्वभावविपर्यासः ॥९॥ स०-अन्ते कयनात्सीताया बुद्धी परिवर्तनाचद्विषय एव । कल्याणसच्चायाः मङ्गलदेव्याः । कल्याणे त्वयि अभिरतिपस्यास्सा तपाश्चलनमिति वा । विशे त इत्यनेन साधारणस्थलेपि मङ्गलकार्याचलनं नास्तीति सूक्यति ॥ ९॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691