Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 686
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir बा.रा.भू.. ॥३४॥ टी.अ.को रामानुजीयम्-सुतौ दशरथस्यमी धनुर्दर्शनकालिणौ इत्यतः परम-धनुर्दर्शय रामाय राजपुत्राय दैविकम् । इत्युक्तस्तेन विप्रेण तदनुः समुपानयत् ॥ इति पाठक्रमः ॥ १६ ॥ विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः। प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ॥४५॥ सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ। धनुर्दर्शय रामाय राजपुत्राय दैविकम्॥४६॥ इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत्। निमेषा न्तरमात्रेण तदानम्य स वीर्यवान् ॥४७॥ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥४८॥ तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः । तस्य शब्दोऽभवद्भीमः पतितस्याशनरिव ॥४९॥ ततोऽहं तत्र रामाय पित्रा सत्या भिसन्धिना । निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥५०॥ दीयमानां न तु तदा प्रतिजग्राह राघवः। अवि ज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः ॥५१॥ ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् । मम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥५२॥ मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना। भाार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ ५३॥ एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्बरे। अनुरक्तास्मि धर्मेण पति वीर्यवतां वरम् ॥५४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशोत्तरशततमः सर्गः ॥१८॥ दीयमानामिति । छन्दम् अभिप्रायम् । “वशाभिप्राययोश्छन्दः” इति वैजयन्ती ॥५१-५४ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टादशोत्तरशततमः सर्गः ॥ ११८॥ इमो धनुर्दर्शनकादिणी । रामाय धनुर्दर्शयेति विश्वामित्रः पितरं प्रोवाचेति सम्बन्धः॥ ४५-४७ ॥ ज्यामिति । वीर्यवत् सारवत् ॥ ४८ ॥ ४९ ॥ उत्तम जलभाजनं| उद्यम्य पित्राहं रामाय दातुमुद्यतेति सम्बन्धः ॥५०॥ छन्दम् अभिप्रायम् ॥ ५१-५४ ॥ इति श्रीमहेश्वरतीर्यविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायाम् अष्टादशोत्तरशततमः सर्गः॥ ११८॥ | स०-सवीर्यवान् वीर्यवद्भिनिरीक्षकः क्षोणीरीः सहितः सवर्षिवान् । अनेन नैकान्तिकतास्य प्रमेयस्येति सूच्यते । विश्वासौ ईर्यः प्रेर्यश्च स गरुडोऽस्पास्तीति सवा ॥१८॥ जलभाजन कमण्डङ्गम् उद्यम्य दातुमुद्यता ॥ १० ॥ मम श्वशुरम् आमन्त्र्य आकारयित्वा ॥ १२ ॥ ||Bam For Private And Personal Use Only

Loading...

Page Navigation
1 ... 684 685 686 687 688 689 690 691