Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 674
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श.रा.भू. ॥३४॥ ... . य इति । पुरस्तात् पूर्व चित्रकूटस्य तापसाश्रमे राममाश्रित्य ये निरतास्तान् । उत्सुकान गमनोत्सुकान् । अलक्षयत् राम इत्यनुषङ्गः ॥२॥ टी.अ.का. रामं निर्दिश्य प्रदश्य । मिथः रहस्ये । “मिथोन्योन्यरहस्ययोः" इति वैजयन्ती ॥३॥ तेषामिति । आत्मनि शङ्कितः स्वस्मिन् सातशङ्कः ॥४॥ स.११६ ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे । राममाश्रित्य निरतास्तानलक्षयदुत्सुकान ॥२॥ नयनर्भृकुटीभिश्च राम निर्दिश्य शङ्किताः। अन्योन्यमुपजल्पन्तः शनैश्चक्रमिथः कथाः ॥ ३॥ तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः। कृताञ्जलिरुवाचेदमृषि कुलपति ततः॥४॥न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि । दृश्यते विकृतं येन विक्रियन्ते तपस्विनः॥५॥ प्रमादाच्चरितं कञ्चित्किञ्चित्रावरजस्य मे । लक्ष्मणस्यर्षिभिदृष्टं नानुरूपमिवा त्मनः ॥६॥ कच्चिच्छुश्रूषमाणा वः शुश्रूषणपरा मयि । प्र(म)मादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥७॥ अथर्षिर्जरया वृद्धस्तपसा च जरां गतः । वेपमान इवोवाच रामं भूतदयापरम् ॥८॥ हे भगवन् ! मयि पूर्ववृत्तं विकृतं न दृश्यते कञ्चित् । येन तपस्विनो विक्रियन्ते इदं किञ्चित् किमिदमित्यर्थः ॥ ५॥ प्रमादात् अनवधा । Mनात् । मे अवरजस्य लक्ष्मणस्य । आत्मनो नानुरूपमिव किञ्चिच्चरितम् ऋषिभिर्दष्टं न कच्चिदित्यन्वयः ॥ ६॥७॥ तपसा च जरां गतः य इति । पुरस्तात्पूर्व चित्रकूटस्य तापसाश्रमें राममाश्रित्य ये निरताः तानुत्सुकान् गमनोत्सुकानलक्षयत् राम इत्यनुषङ्गः ॥२॥ नयनेरिति । राम निर्दिश्य प्रदर्य । मिथ: रहस्ये ॥३॥ आत्मनि शङ्कितः स्वस्मिन् सनातशङ्कः॥४॥हे भगवन ! मयि पूर्ववृत्तं न दृश्यते कञ्चित् विकृतं दृश्यते कञ्चित् । येन विकृतेन विकारेण तपस्विनः विक्रियन्ते । इदं किश्चित किमिदमितियोजना ॥ ५ ॥ प्रमादात अनवधानात् । मे अवरजस्य लक्ष्मणस्यात्मनो नानुरूपमिह चरितं दृष्टं तिल-अत्रेद बोध्यम्-व्येष्टमासे मरतस्य चित्रकूट प्रति प्रस्थानम् भो वर्षासन्निहितत्वेन कार्तिक्यन्त चित्रकूटे वासो रामस्थ, तदनन्तरं तापसौ सुक्यलक्षणम् नतु भरतनिवृत्यनन्तरमेवेति, अत एवं पाये मरतस्यायोध्या प्रति निवृश्यनन्तरं " रायश्चित्रकूटादौ सानुजोडरमत खिया । कदाचिदङ्के वैदेवा निद्राणे रघुनन्दने । ऐन्द्रः काकः समागम्य जानकी वीक्ष्य कामुकः । इत्यादि-सपिछरः पादयोस्तस्य युयुजे चाथ जानकी । तमुत्थाष्प करेणाथ कृपापियूषसागरः । ररक्षासो०-उवास चित्रकूटानी सूपमानो महर्षिभिः " इत्यन्तमन्थसन्दर्भेण निवळूटे चिरकालवास एसोक्तः ॥ २ ॥ ॥३३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691