Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 682
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .रा.भ. हितपरत्वेन ॥३॥ ४॥ यामिति । नृपनारीणां सप्तम्यर्थे षष्ठी ॥ ५ ॥६॥ आगच्छन्त्या इति । श्वश्वा कोसल्यया यत्पातिव्रत्यधर्माचरणं दी समाहितम् उपदिष्टमित्यर्थः ॥ ७-९॥ सावित्रीति । तथावृत्तिस्त्वं च दिवं यातेत्युक्तिः पातिव्रत्यतपोमाहात्म्येन स्वर्गस्य हस्तगतत्वात् ॥१०॥nel | स. ११८ यां वृत्तिं वर्त्तते रामः कौसल्यायां महाबलः । तामेव नृपनारीणामन्यासामपि वर्त्तते ॥५॥ सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः। मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ॥ ६॥ आगच्छन्त्याश्च विजनं वनमेवं भया वहम् । समाहितं मे श्वश्वा च हृदये तद्धृतं महत् ॥७॥ पाणिप्रदानकाले च यत्पुरा त्वाग्रिसन्निधौ । अनुशिष्टा जनन्याऽस्मि वाक्यं तदपि मे धृतम् ॥ ८॥ नवीकृतं च तत्सर्व वाक्यैस्ते धर्मचारिणि । पतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते ॥ ९॥सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते । तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥१०॥ वरिष्ठा सर्वनारीणामेषा च दिवि देवता। रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ॥ ११॥ एवंविधाश्च प्रवराः स्त्रियो भर्तृढव्रताः । देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ १२॥ ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः । शिरस्याघ्राय चोवाच मैथिली हर्षयन्त्युत ॥ १३॥ नियमविविधराप्तं तपो हि महदस्ति मे । तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥ १४॥ उपपन्नं मनोज्ञं च वचनं तव मैथिलि। प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ १५॥ ॥११॥ एवंविधा इति । भर्तृढवताः अतिसङ्कटदशायामपि भर्तृविषयदृढवतयुक्ताः ॥ १२॥ १३ ॥ नियमैरिति । छन्दये वरं वृणीष्वेति | प्रीतिविषय इत्यर्थः । तदेवाह-यामित्यादिश्लोकद्वयेन । नृपनारीणामित्यत्र सप्तम्यर्थे षष्ठी ॥४-६ ।। आगच्छन्त्या इति । श्वब्वा कौसल्पया यत्पातिव्रत्यधर्माचरणं | समाहितं उपदिष्टमित्यर्थः।।७-९॥ तथा त्वं यातेल्युक्तिः पातिव्रत्यमहिम्रा स्वर्गस्य हस्तगतत्वादिति भावः ॥१०-१३॥ छन्दये बरं वृणीष्वेति प्रार्थये ॥ १४ ॥ १५ ॥ 'स० सावित्री सायबानाम कश्चिद्वाजा तस्य पानी । सा वने मृतं स्वभारं यमं प्रतोय तरादुज्जीवितवतीत्यादि कथा शेषा । यतिति सिद्धक्कायोक्तिः ॥ १० ॥ प. ॥३३८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 680 681 682 683 684 685 686 687 688 689 690 691