Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 671
________________ Shri Mahavir Jain Aradhara Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir दुःखम् ॥२-४ ॥ सुभृशं वाचनीयं चेतिपाठः । सदृशमिति पाठे कुलस्य सदृशमित्यर्थः ॥ ५॥ नित्यमिति । नानुमन्येत वचनमिति शेषः ॥६॥ ॥७॥ (प्रदृष्टवदन इति सम्यक् ॥ ८॥ ९॥ अग्रतो गुरखस्तत्र नन्दिग्रामो यतोऽभवत् इतिपाठः ।। १०-१२॥ नन्दियामं ययौ तूर्ण शिरस्याधाय गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम । रामं प्रतीक्षे राज्याय स हि राजा महायशाः ॥३॥ एतच्छुत्वा शुभं वाक्यं भरतस्य महात्मनः। अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः॥४॥ सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया। वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ॥५॥ नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे । आर्यमार्ग प्रपन्नस्य नानुमन्येत कः पुमान् ॥ ६॥ मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् । अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ॥७॥ प्रहृष्टवदनः सर्वा मातः समभिवाद्य सः । आरुरोह रथं श्रीमान शत्रुघ्नेन समन्वितः॥८॥ आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ । ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः ॥ ९॥ अग्रतो गुरवस्तत्र वसिष्ठ प्रमुखा द्विजाः । प्रययः प्राङ्मुखाः सर्वे नन्दिग्रामो यतोऽभवत् ॥ १०॥ बलं च तदनाहूतं गजाश्वरथसङ्कुलम् । प्रययौ भरते याते सर्वे च पुरवासिनः ॥ ११॥ रथस्थः स हि धर्मात्मा भरतो भ्रातृवत्सलः । नन्दिग्रामं ययौ तूर्ण शिरस्याधाय पादुके ॥ १२॥ ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः। अवतीर्य रथातूर्ण गुरूनिदमुवाच ह ॥ १३ ॥ एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् । योगक्षेमवहे चेमे पादुके हेमभूषिते ॥ १४॥ पादुके इत्यतःपरं ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः । अवतीर्य स्थाचूर्ण गुरूनिदमुवाचहेति श्लोकः ॥ १३ ॥) मातृवरव्याजेन पित्रा दत्तं राज्यं भरतः करोतीति जनवादो माभूदिति धिया वदति-एतदित्यादिना । संन्यासवत् सम्यनिक्षिप्तद्रव्यमिव अनेनान्यूनतया प्रत्यर्पणीयत्वं राघवं विना दुःखं राघवं बिना प्राप्तं दुःखम् । रामविश्लेषजनितदुःखमिति यावत् । सुभृशं श्लाघनीयं चेति पाठः । सरशं लाघनीयमिति पाठे कुलस्य सदृशमित्यर्थः ॥२-५॥ नित्यमिति : आर्य श्रेष्ठं नानुमन्येत, तव वचनमिति शेषः ॥६-१३ ॥ मातृवरण्याजेन पित्रा दत्तं राज्यं भरतः करोतीति जनाप | 46 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691