Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 668
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir टी.अ.कां. स. ११४ बा.रा.भू. यज्ञायुधैः स्फ्यादिभिः। सुत्याकाले सुत्यादिवसे ॥ ८॥ अचरन्तीम् अभक्षयन्तीम् ॥९॥ प्रभाकराद्यैः पद्मरागाद्यैः ॥१०॥११॥ वसन्तान्ते ग्रीष्मे । द्रुत १३३दावामिविप्लुष्टां वेगवदावाग्निना ईपद्दग्धाम् ॥ १२॥ संमूढनिगमा जनसञ्चाररहितमार्गाम् । “निगमो निश्वये वेदे पुरे पथि वणिक्पथे" इति वैजयन्ती। त्यक्तां यज्ञायुधैः सर्वेरभिरूपैश्च याजकैः। सुत्याकाले विनिर्वृत्ते वेदि गतरवामिव ॥ ८॥ गोष्ठमध्ये स्थितामार्ता मचरन्तीं तृणं नवम् । मोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ॥९॥ प्रभाकराद्यैः सुस्निग्धैः प्रज्वलगिरिवोत्तमैः। वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥ १०॥ सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् । संहृतद्युति विस्तार तारामिव दिवश्युताम् ॥ ११॥ पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् । द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥ १२॥ सम्मूढनिगा स्तब्धां संक्षिप्तविपणापणाम् । प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥१३॥ क्षीणपानोत्तमैभिन्नैः शरावैरभिसंवृताम् । हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम्॥१४॥ वृक्णभूमितला निम्नां वृक्णपात्रैः समावृताम् । उपयुक्तोदकां भग्नां प्रपां निपतितामिव ।। १५॥ विपुलां विततां चैव युक्तपाशा तरस्विनाम् । भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥ १६ ॥ संक्षिप्तविपणापणां सङ्कुचितविक्रयां सङ्कुचितनिषद्यां च ॥ १३ ॥ क्षीणपानोत्तमैः क्षीणमधूत्तमैः । शरावैः चषकाकारैः । हतशौण्डां हतमत्तजनाम् ।। शाआकाशे अनावृतप्रदेशे ॥ १४॥ वृक्णभूमितला विदीर्णभूमितलाम् । वृक्णपात्रैः भिन्नपात्रः ॥ १५॥ वितताम् अटनीद्वयव्याप्ताम्, आरोपिता यज्ञायुधैः स्फ्यादिभिः । सुत्याकाले यागसमाप्तिदिवसे ॥ ८॥ अचरन्तीम् अभक्षयन्तीम् । गवा पत्तिं गवां पतिमिवेत्यर्थः ॥९॥ प्रभाकरः पद्मरागः आद्यो येषा तैः । मणिभिः नायकमणिभिः ॥ १०॥ संहतद्यतिविस्तारी उपसंहृतप्रकाशाम, क्षीणपुण्यत्वात् ॥ ११॥ वसन्तान्ते वसन्तमध्ये। पुष्पना पुष्पोपेताम् ।। इतदावाग्निविप्लुष्टी वेगवद्दावाग्निना ईषद्दग्धाम् ॥१२॥ सम्मूहनिगमा सम्मूढः जनरहितः निगमः पन्था यस्यां ताम् । “निगमो निश्चये वेदे पुरे पथि वणिक्पथे" इति वैजयन्ती । संक्षिप्तविपणापणा सङ्कचितविक्रयां सङ्कुचितनिषद्यां च ॥ १३ ॥ क्षीणपानोत्तमैः क्षीणमद्योत्तमैः । हतज्ञोण्डा हतमत्तजनाम् । आकाशे अनावृत प्रदेशे। शरावैश्वषकाकारैः । वृणभूमितला विदीर्णभूमितलाम् । वृक्णपात्रैः भिन्नपात्रैः ॥ १४ ॥ १५॥ वितता धनुषि समारोपिताम् । युक्तपाशा बद्धरज्जुम् कोटि द्वयवन्धनार्थं ज्याया आद्यन्तयोः द्वौ पाशौ स्तः । तरस्विनां वीराणाम् । बाणैर्विनिष्कृता छिन्नाम् । आयुधात् धनुषः ॥ १६ ॥ ॥३३१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691