Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 666
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥३३०॥ www.kobatirth.org इति गम्यते । योगक्षेमकरे अपूर्ववस्तुलाभो योगः, लब्धस्य परिपालनं क्षेमः, एते पादुके प्रयच्छेति वासष्ठः प्रत्युवाच देतिसम्बन्धः ॥ ११-१५ ॥ ० टी.अ.काँ आय्यै ज्येष्ठानुवर्त्तनरूपं श्रेयः । निम्ने तटाकादौ । सृष्टं धृतम् ॥ १६ ॥ “ प्रजामनु प्रजायसे तदुते मर्त्यामृतम्” इतिश्रुत्युक्तरीत्या सत्पुत्रलाभात् स० ११३ निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना । अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ १४ ॥ एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः । भरद्वाजः शुभतरं मुनिर्वाक्यमुवाच तम् ॥ १५॥ नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर । या त्वयि तिष्ठेत् निम्ने सृष्टमिवोदकम् ॥ १६ ॥ अमृतः स महाबाहुः पिता दशरथस्तव । यस्य त्वमीदृशः पुत्रो धर्मज्ञो धर्मवत्सलः ॥ १७ ॥ तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः । आमन्त्रयितुमारेभे चरणावुपगृह्य च ॥ १८ ॥ ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनःपुनः । भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः ॥ १९ ॥ यानैश्च शकटेश्चैव हयैर्नागैश्च सा चमूः । पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ २० ॥ ततस्ते यमुनां दिव्यां नदीं तीत्वोर्मिमालिनीम् । ददृशुस्तां पुनः सर्वे गङ्गां शुभजलां नदीम् ॥ २१ ॥ तां रम्यजलसम्पूर्णी सन्तीर्य सहबान्धवः । शृङ्गिवेरपुरं रम्यं प्रविवेश ससैनिकः ॥ २२ ॥ Acharya Shri Kailassagarsuri Gyanmandir मृतोऽपि दशरथः अमृत इत्याह-अमृत इति ॥१७॥ तमिति । आमन्त्रयितुमारेभे विनयेनामन्त्रणोद्युक्त इव स्थित इत्यर्थः ॥ १८ ॥ ततस्तदनुज्ञानन्तरम् । अत्र पुनः पुनरित्यनेन एक प्रदक्षिणं न कार्यमित्युक्तम् । प्रदक्षिणविशेषणेन प्रणामस्तु सकृदेवेत्युक्तं भवतीत्याचार्याः । केचित्तु एकहस्तप्रणामैकप्रद क्षिणयोरिव एकप्रणामस्यापि निषिद्धस्वात् पुनःपुनरिति विशेषणस्यात्रार्थिके वा पूर्वश्लोकोक्त (भिवादनवललब्धे वा प्रणामप्यन्वयेन न कोपि विरोध इत्याहुः । अयोध्यामुद्दिश्य ययावित्यन्वयः ॥ १९ ॥ भरतस्येव सेनायाश्चित्रकूटान्निवृत्तिमाह यानैरिति ॥ २० ॥ भरतमनुसृत्य सेनानुयानप्रकार नैतदिति । आर्य ज्येष्ठानुवर्तनरूपं श्रेयः ॥ १६-२० ॥ भरद्वाजाश्रमागमनात्पूर्वमेव भरतस्य सेनायाश्च आगमनप्रकार माह-तत इति । यमुनां तीर्त्वा गच्छन्तः तिलक० शुभजला - जलस्य शुमत्वं नाम दर्शनमात्रेण सफलपापापहतुत्वम्, रम्पत्वं तु मधुरत्वम् ॥ २१ ॥ For Private And Personal Use Only ॥३३०५

Loading...

Page Navigation
1 ... 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691