Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 660
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir टी.अ.का. वा.रा.भ. ॥३२७॥ प्रतिनिधिस्वीकारः। अहं तु वनवासे शक्तः अतः प्रतिनिध्याचरणं न पितृऋणमोचनमित्याइ-उपधिरित्यादिना । उपधिः प्रतिनिधिरित्पर्यः । मया ।। शक्तेन जुगुप्सितः हीनकल्पत्वेन निन्दितः। “हीनकल्पं न सेवेत पुरुषो विभवे सति" इति वचनादिति भाषः। कैकेय्या युक्तं योग्यमेवोक्तं पित्रा च म० १११ जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् । सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ॥३०॥ अनेन धर्मशीलेन वनात् प्रत्यागतः पुनः । भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः ॥३१॥ वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् । अनृतान्मोचयानेन पितरं तं महीपतिम् ॥ ३२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकादशोत्तरशततमः सर्गः॥ १११॥ तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् । विस्मिताःसङ्गमं प्रेक्ष्य समवेता महर्षयः॥१॥ अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः । तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥२॥ सुकृतं धये कृतम् आवाभ्यां तदकरणे हीनकल्पकरणे च पितुरनृतं स्यात् ॥२९-३१॥ वृत इति । पितरम् अनेन राज्यपरिपालनेन अनृतात मोचयेत्यर्थः ॥ ३२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकादशोत्तरशततमः सर्गः ॥ ११ ॥ अथ भरतस्य समाधानं कृता प्रस्थापनं द्वादशोत्तरशततमे-तमित्यादि । भातृभ्यां सङ्गम भातृभ्यामन्योन्यसौहार्दैन कृतं सङ्गम प्रेक्ष्य विस्मिता अभूव नितिशेषः ॥१॥ अन्तर्हिता इति । अन्तर्हिताः पूर्वमेवान्तर्धानं प्राप्ताः ऋषिगणाः राजर्षिगणाः सिद्धाः देवजातिविशेषाः । परमर्षयः देवर्षयः । इद शाक्तिमता । वनवासे वनवासविषये न कार्यः ॥ २८ ॥२९॥ जानामीति । अत्रास्मिन भरते भरतविषये सर्व कल्याण भविष्यतीति शेषः ॥३०॥३१॥ विक्रीत मित्यादिना पौरजनमाश्चास्य पुनर्भरतं प्रत्याह-वृत इति । तद्वचनं तस्याः कैकेय्याः वचनं मया कृतं त्वमपि अनेन मद्वचनकरणेन पितरमनृतान्मोचयेति सम्बन्धः ॥ ३२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायामकादशोत्तरशततमः सर्गः ॥ १११ ॥ तमिति । भ्रातृभ्यां सङ्गमं भ्रातृभ्यामन्योन्यमतिशयितसौहार्देन कृतं सङ्गमं प्रेक्ष्य विस्मिताः, अभवनितिशेषः ॥ १ ॥ अन्तर्दिताः पूर्वमेवान्तर्धानं २२७॥ SS For Private And Personal Use Only

Loading...

Page Navigation
1 ... 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691