Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 658
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir स०१११ रा.भू. वा.राममवेक्षन्तं रामानुज्ञा कासन्तमित्यर्थः । कुशोत्तरं कुशास्तरणम् । उपस्थाप्य आनीय स्वयमेवास्तरत् आस्तृणात्, शयनं कृतवानित्यर्थः ॥१५॥ टी.अ.को. ॥३२॥ तमिति । किं कुर्वाणं किमपकारं कुर्वाणम् । तात इति सान्त्वनार्थमुक्तम् ॥ १६ ॥ ब्राह्मण इति । एकपाधैन एकपार्श्वशयनेन । मूर्दाभिषिक्तानाम् | स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः । कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ॥ १५॥ तमुवाच महातेजा रामो राजर्षिसत्तमः। किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥१६॥ ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्भुमिहार्हति । न तु मूर्द्धाभिषिक्तानां विधिःप्रत्युपवेशने ॥ १७॥ उत्तिष्ठ नरशार्दूल हित्वैतदारुणं व्रतम् । पुरवामितः क्षिप्र मयोध्यां याहि राघव ॥१८॥ आसीनस्त्वेव भरतः पौरजानपदं जनम् । उवाच सर्वतः प्रेक्ष्य किमार्य नानुशासथ ॥ १९॥ ते तमूचुर्महात्मानं पौरजानपदा जनाः। काकुत्स्थमभिजानीमः सम्यग्वदति राघवः ॥२०॥ एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति । अतएव न शक्ताः स्मो व्यावर्त्तयितुमञ्जसा ॥२१॥ तेषामाज्ञाय वचनं रामो वचनमब्रवीत् । एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥ २२॥ अभिषिक्तक्षत्रियाणाम् ॥ १७॥ १८॥ आसीन इति । नानुशासयेत्यत्र इतिकरणं बोध्यम् ॥१९॥ त इति । काकुत्स्थं रामम् अभिजानीमः अभितो जानीमः, सत्यसन्धं जानीम इत्यर्थः ॥२०॥ सम्यग्बदतीत्येतदुपपादयति-एष इत्यादिना । अञ्जसा शीघ्रं व्यावर्त्तयितुं न शक्ता स्म इति तं भरतमूचुर कोत्तमों धनहीन इत्यर्थः ॥ १४ ॥ स विति । स्वयमेव कुशोत्तरं कुशास्तरणम् । भूमावुपस्थाप्य आस्तरत शयनं कृतवानित्यर्थः ॥ १५ ॥ किं कुर्वाणं किमपकार | कुर्वाणम् ॥ १६॥ एकपान एकपार्थशयनेन । ब्राह्मणो हि अधमर्णाद्वृद्धिसहितऋणगृहीतोत्तमर्ण इत्यर्थः । तादृशः खलु नरान रोडमर्हति । मुर्दाभिषिक्ताना राज| म्याना प्रत्युपवेशने विरोधने विधिः न राज्ञामेताहशनिर्बन्धो योग्यो न भवतीत्यर्थः ॥ १७ ॥ १८ ॥ आसीन इति । नानुशासयेत्यतिकरणं द्रष्टव्यम् ॥ १९॥ तेषा इति लोकद्वयमेकं वाक्यम् । काकुत्स्थ रामम् अमिजानीमः सत्यसन्धं जानीम इत्यर्थः । व्यावर्तयितुं निवर्तयितुम् । न शक्ताः स्म इति तं भरतमंचुरिति सम्राम तन्मुखम् । सः भरत. । दुर्मनाः माचनं न शृणोतीति दुःखितमनाः ॥ १५॥ IN॥३२६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691