Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 655
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir पराक्रमम् । आसाद्य व्यनीनशत् विनाशं प्राप्तवानित्यर्थः । राक्षसत्वात् कल्माषपादेन स्वपुत्रएव विनाशित इत्यर्थः ॥ २७-३१ ॥ तस्येति । दायादः सुतः । “ दायादो सुतबान्धवो " इत्यमरः ॥ ३२ ॥ इक्ष्वाकूणामिति । पूर्वजे विद्यमाने अवरः कनिष्ठपुत्रो राज्ये नाभिषिच्यते अम्बरीषस्य पुत्रोऽभूनहुषःसत्यविक्रमः। नहुषस्य च नाभागः पुत्रः परमधार्मिकः ॥ ३०॥ अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ । अजस्य चैवधर्मात्मा राजा दशरथः सुतः ॥३१॥ तस्य ज्येष्ठोऽसि दायादो राम इत्यभि विश्रुतः। तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप॥३२॥ इक्ष्वाकूणां हि सर्वेषां राजाभवति पूर्वजः। पूर्वजे नावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते ॥ ३३ ॥ स राघवाणां कुलधर्ममात्मनः सनातनं नाद्य विहन्तुमर्हसि । प्रभूतरत्नामनु शाधि मेदिनी प्रभूतराष्ट्रां पितृवन्महायशः॥३४॥ इत्या. श्रीमदयोध्याकाण्डे दशोत्तरशततमः सर्गः ॥११॥ वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितः। अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः ॥ ३॥ पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः। आचार्यश्चैव काकुत्स्थ पिता माता च राघव ॥ २॥ किंतु ज्येष्ठ एवति अन्वयः ॥ ३३ ॥ स राघवाणामिति । स त्वं आत्मनः सम्बन्धिनां राघवाणां सनातन परम्परयागतं कुलधर्म ज्येष्ठाभिपेचनरूपम् अद्य भवन्तमारभ्य न विहन्तुमर्हसि । अन्येन रक्षितुं चाशक्यमित्याह प्रभूतेति । रत्नानि श्रेष्ठवस्तूनि । प्रभूतराष्ट्रा बहुविधावान्तरजनपदयुक्ताम् ॥३४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याव्याख्याने दशोत्तरशततमः सर्गः ॥११॥ अथ रामनिवर्त्तनोपायान् पुनरुपन्यस्य निरस्यति एकादशोत्तरशततमे-वसिष्ठस्त्वित्यादिना ॥ १॥ एवं कुलधर्मोपपादनेपि सर्व तत्पितनियोग कल्माषपादः राक्षसभावेन स्वसैन्यं स्वपुत्रं शवणमपि भाक्षितवानिति कथा ॥ २७-३१॥ दायादः सुतः ॥ ३२ ॥ पूर्वजे विद्यमाने अवरः कनिष्ठः पुत्रः राज्ये नाभिषिच्यते किन्तु ज्येष्ठ एवाभिषिच्यते ॥ ३३ ॥ ३४ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीराम आयोध्याकाण्डव्याख्यायां दशोत्तरशततमः सर्गः ॥११॥ मन्वादीनारभ्यैतावत्पर्यन्तं ज्येष्ठेनैव राज्य परिपाल्यत इति श्रुतेऽपि तदनङ्गीकारमालोच्य पितृवचनादपि पितुस्तद च गुरोर्मम वचनं करणीयमिति वक्तमुपक्रमते For Private And Personal Use Only

Loading...

Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691