Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
मानाम.१०
जमिनटी.अ.काः .रा.भू. सः अभिवादनप्रसन्नो विप्रः । पुत्रजन्मनि विषये वरप्सुं तामभ्यवदत् उताच । महात्मा महामतिः । लोकविश्रुतः सर्वलोकप्रसिद्धः । पुत्रा भविते
त्यभ्यवददित्यन्वयः ॥ १९॥ कृत्येति । सा देवी तं मुनि अनुमान्य सम्पूज्य ततो गृहमागम्य पद्मपत्रसमानाझं पद्मगर्भसमप्रभं पुत्रं व्यजायत
कृत्वा प्रदक्षिणं हृष्टा मुनि तमनुमान्य च । पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् । ततः सा गृहमागम्य देवी पुत्रं व्यजायत ॥ २०॥ सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया। गरेण सह तेनैव जातः स सगरोऽभवत् ॥२१॥ स राजा सगरो नाम यः समुद्रमखानयत् । इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः ॥ २२॥ असमञ्जस्तु पुत्री भूत् सगरस्येति नः श्रुतम् । जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् ॥ २३ ॥ अंशुमानपि पुत्रोऽभूदसमञ्जस्य वीर्यवान् । दिलीपोशुमतः पुत्रो दिलीपस्य भगीरथः ॥२४॥ भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुताः। ककुत्स्थस्य च पुत्रोऽभूद्रघुर्येन तु राघवाः ॥२५॥ रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः । कल्माषुपादः सौदास इत्येवं प्रथितो भुवि ॥२६॥ कल्माषपादपुत्रोऽभूच्छङ्गणस्त्विति विश्रुतः। यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ॥२७॥ शङ्गणस्य च पुत्रोऽभूच्छूरः श्रीमान् सुदर्शनः। सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रगः ॥२८॥
शीघ्रगस्य मरुः पुत्रो मरोः पुत्रःप्रशुश्रुकः। प्रशुश्रुकस्य पुत्रोऽभूदम्बरीषो महाद्युतिः॥२९॥ व्यजीजनत् ॥२०॥२१॥ स राजेति । यः इष्ट्वा दीक्षां कृत्वा पर्वणि वेगेन अम्बुवेगेन इमाः प्रजाः त्रासयन्तं समुद्रम् अखानयत् ॥२२॥
असमन इति । नः श्रुतम् अस्माभिः श्रुतमित्यर्थः ॥ २३-२६ ॥ कल्माषपादेति । तदीयं वसिष्टशापाद्राक्षसत्वं प्राप्तस्य कल्माषपादस्य। घसा देवी तमृषिमनुमान्य सम्पज्य ततो गृहमागम्ये पद्मपत्रसमानाक्षं पुर्व व्यजायत व्यजनयत् ॥२०॥ २१ ॥ इष्ट्वा दीक्षां कृत्वा। पर्वणिं वेगेन अम्बुवेगेन । इमाःप्रजाः ॥३२४॥
वासयन्तं समुद्रमखानयत, पुरिति शेषः ॥२-२६॥ तद्वीर्य वसिष्ठशापाद्राक्षसत्वं प्राप्तस्य कल्माषपादस्य पराक्रममासाद्य व्यनीनशत् नाशं प्राप्तवानित्यर्थः IN स०-पापकर्मकृत् तद्वत्प्रदर्शकः। श्रीमद्भागवत स्थ पुनयोगेन कुमारप्रदर्शकत्वोक्तेः॥ २३॥ कतक-यः शङ्खणस्तु तत्प्रसिद्ध वीर्य पराक्रमम् । युद्धे प्राय देवात्सहसैन्यो व्यनीमशत् नष्टोऽभूत् । स्वार्थेणिः॥२७॥
For Private And Personal Use Only

Page Navigation
1 ... 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691