Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.ग.
भ १३.
मपि सत्यमित्याह निवर्तयितुकाम इत्यादिना । ज्येष्ठस्यैव राज्याहतां वक्तुमारभते इमामित्यादि । लोकनाथ ! तवैव तत्प्रत्यक्षं हीति भावः ॥२॥३॥
टी.अ.को. अमृजदिति । आकाशप्रभव इत्यत्राकाशशब्दः परब्रह्मपरः। "आकाशो ह वै नामरूपयोनिवहिता ते यदन्तरा तद्ब्रह्म" इति श्रुतेः । इत्थमेव "अव्यक्त .स. ११०
सर्व सलिलमेवासीत् पृथिवी यत्र निर्मिता । ततः समभवदब्रह्मा स्वयम्भूर्दैवतैः सह । सवराहस्ततो भूत्वा प्रोजहार वसुन्धराम् ॥३॥ अमृजच्च जगत् सर्व सह पुत्रैः कृतात्मभिः । आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ॥४॥ तस्मान्मरीचिः संजज्ञे मरीचेः काश्यपः सुतः॥५॥ विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुतः । स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥ ६॥ यस्येयं प्रथमं दत्ता समृद्धा मनुना मही। तमिवाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥७॥ इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरेवेति विश्रुतः । कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत ॥८॥ विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् । बाणस्य तु महावाहुरनरण्यो महायशाः ॥९॥ नानावृष्टि बभूवास्मिन्न दुर्भिक्षं सतां वरे । अनरण्ये महाराजे तस्करी नापि कश्चन ॥१०॥ प्रभवो ब्रह्म" इति बालकाण्डोक्तमपि । शाश्वतःप्रवाहरूपेण नित्यः। नित्यः इतरापेक्षया चिरकालस्थायी, अन्यथा आकाशप्रभव इति विरुध्यते । अव्ययः तस्मात् स्थानात्तस्य मोक्षसिद्धेः ॥४॥५॥ विवस्वानिति । वैवस्वतः विवस्वत्सम्बन्धी तस्येक्ष्वाकुवंशकूटस्थत्वं च दर्शयति स वित्यादिना । परम्परामाह इमामित्यादिना ॥ २ ॥ सर्वमिति । यत्र यस्मिन्नधिकरणे सर्व सलिलमासीत् सलिलव्याप्तमासीत् तत्र पृथिवी निर्मितेति सम्बन्धः । ततस्सलिलात सः प्रसिद्धो नारायणः वराहो भूत्वा ततस्सलिलाद्वसुन्धरा प्रोजहारेत्यर्थः ॥ ३ ॥ असृजदिति । आकाशप्रभवः आकाशशब्देन तत्कारणमव्यक्तं लक्ष्यते, ब्रह्मा जगद सजदिति सम्बन्धः। तस्माद्रह्मणः॥४॥५॥ मनोः सुतः इक्ष्वाकु: पूर्व प्रजापतिः, जनेश्वर इत्यर्थः ॥६-१४ ॥ । स०-सर्व सर्वत्र । सलिलं लक्ष्म्यात्मकम् । तत्र सलिले। वि०-सलिलमेव एकार्णवोदकमेवासीत् । नारायणाधिष्ठितमित्ति शेषः । ततो नारायणात् स्वयम्भूमा समभवत, नाभिपने इति शेषः । ननु सर्वनान्नः
प्रधानपरामशिरवारकथमिह नारायणपरामर्श इति चेन्न । “दशैते राजमातङ्गास्तस्पैजामी तुरङ्गमाः " इत्पादाव प्रधानपरामशिवदर्शनेन तस्पोलफित्वात् ॥ ३॥ स-सः वराहो भगवान् चतुर्मुखान्तर्यामितया पाप्रसक्तः । वसुन्धरा रसारालगतामिति दोषः । कृतात्मभिः शिक्षितमनस्कैः ॥ विषम-गनु पृथिव्यारसलिले निमग्नावात क दैवतान्यभवन्नित्वाकांक्षायामाह-स वराह इति । सः नारायणः । ततो नमनासारमा ॥३२३॥
राहो भूत्वा वसुन्धरा प्रोजहार, सलिलादुदृस्य तदुपार स्थापयामासेत्यर्थः । स एव नारायणो ब्रह्मतिः पुस्तह सर्वमसूजत् । वक्ष्यत्युत्तरकाण्डे-“ संक्षिप्य हि पुरा लोकान् मायया स्वयमेव हि । महार्णवे शया Mनोऽप्यु मा वं पूर्वमजीजनः । यो दिव्येऽर्कसङ्काशे नाभ्यामुत्पाप मामपि । प्राजापत्य त्वया कर्म मथि सर्व मिवेशितम् ॥ " इति ॥ ४ ॥ Tal
For Private And Personal Use Only

Page Navigation
1 ... 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691