Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
रास्तिकोऽभवं यदा वादिनान्येन नास्तिकमतमवलम्ब्यते तं कालं समीक्ष्य अहं पुनरास्तिकमतावलम्ज्यभवम् । अन्यैर्वादिभिर्नास्तिकमतमवलम्ब्य कुत कौदाटने तदानीमहमेव त्वदुक्तरीत्या शतशस्तत्खण्डनमकार्षमित्यर्थः । तहींदानी नास्तिकमतं कुतोऽवलम्बितवानसीत्यत्राह-भवेय काले पुन
स चापि कालोऽयमुपागतः शनैर्यथा मया नास्तिकवागुदीरिता । निवर्त्तनाथ तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ॥३९॥ इत्यारे श्रीरामायणे वाल्मीकीये. श्रीमदयोध्याकाण्डे नवोत्तरशततमः सर्गः ॥ १०९ ॥ क्रुद्धमाज्ञाय रामं तं वसिष्ठः प्रत्युवाच ह । जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ १॥ निवर्तयितु
कामस्तु त्वामेतद्वाक्यमुक्तवान् । इमां लोकसमुत्पत्ति लोकनाथ निबोध मे ॥२॥ ख नास्तिक इति । तादृशोऽहमेव पुनः काले धर्मसङ्कटकाले नास्तिको भवेय, धर्मसङ्कटकालप्रयुक्तोऽयं मम नास्तिकवाद इत्यर्थः। भवेयेत्यनेन । पाइतःपरमपि कस्मिंश्चिद्धर्मसङ्कटकाले नास्तिकमतमवलम्बनीयमेव नच तावता वस्तुतो नास्तिकत्वं मम भवेदिति भावः ॥ ३८ ॥ तादृशधर्मस इटली
कालएवायमित्याह-स चापोति । एवमपि परमवैदिकस्य तव न युक्तमेतादृशं वचनमित्याशङ्कयाह-निवर्त्तनार्थमित्यादिना । निवर्त्तनाथ तव निवृत्तिज्ञापनार्थ तव वेदमार्गादविचाल्यत्वस्य लोकानां प्रकटीकरणार्थमित्यर्थः । कारणात् भरतकारणात् भरतमुखोल्लासाय तव प्रसादनार्थ चेत्यर्थः ॥ ३९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने नयोत्तरशततमः सर्गः ॥१०९॥ अथ वसिष्टो जाबालिवचनयाथार्थ्यप्रदर्शनेन तद्विषयकोपं निवर्त्य स्वाभिमतं ज्येष्ठस्यैव राज्याहतारूपं निवर्तनोपायं प्रतिपादयति-क्रुद्धमित्या दिना । लोकस्य जनस्य गतं गमनम् । भावे निष्ठा । परलोकप्राप्तिं तत इहागतिं च जानीते, नासौ नास्तिक इत्यर्थः ॥ १॥ निवर्तनार्थमिति तदुक्त। मवलम्ब्यापि तत्य परिहरणीयत्वात् महतो राज्यस्यानायकत्वरूपधर्मसङ्कट परिहाराय त्वा निवर्तयितुं नास्तिकमतमुपन्यस्तम्, न त्वहं वस्तुतो नास्तिक इत्याहनेति । कञ्चन परलोकादिकम् नास्तीति न, अस्न्येव समीक्ष्य कालं पुनरास्तिकोऽभवम् । यदा वादिना नास्तिकमतमवलम्च्यते तत्कालं समीक्ष्य पुनरास्तिको
भवेयम् पुनः धर्मसङ्कटे काले नास्तिकः नास्तिकमतावलम्बी भवेयमित्यर्थः ॥ ३८॥ स चेति । कारणात् तादृशकालागमनकारणात् ॥ ३९ ॥ इति श्रीमहेश्वरतीर्थ धाविरचितायां श्रीरामायणतत्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायो नवोत्तरशततमः सर्गः ॥ १०९॥१॥ ज्येष्ठस्य राज्यप्राप्ति वक्तुमादिकारणमारभ्य राजM
सत्य-पथा नास्तिकवायुदाहृता तथा कारणात् तब कोपरूपनिमित्तात् वप्रसादनार्थम् । एतत् आस्तिकवचनम् ॥ ३९ ॥ कुवं जायालये ॥१॥
For Private And Personal Use Only

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691