Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 650
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir बुधोऽभिमुखो न स्यात् ॥३४॥ ऐहिकामुष्मिकफलसाधने धर्म शिष्टाचार प्रमाणयति-खत्त इत्यादिना । त्वत्तः पूर्वतरे पुरातनाश्च वराश्च ज्ञानतःश्रेष्ठाश्च लाटी. जनाः बहूनि शुभानि कर्माणि चक्रुः। ते इमं परं च लोकं जित्वा सदा वर्तन्त इति शेषः । सदावर्तमानत्वं च ग्रहनक्षत्रादिरूपेण दृश्यमानत्वात्। “सुकृतास. २०० त्वत्तो जनाः पूर्वतरे वराश्च शुभानि कर्माणि बहनि चक्रुः। जित्वा सदेमं च परञ्च लोकं तस्मादद्विजाः स्वस्ति हुतं कृतं च ॥३५॥ धर्मे रताः सत्पुरुषः समेतास्तेजस्विनो दानगुणप्रधानाः । अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः ॥ ३६ ॥ इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् । उवाच तथ्यं पुनरास्तिकं च सत्यं वचःसानुनयं च विप्रः॥ ३७॥ न नास्तिकानां वचनं ब्रवीम्यहं न चास्तिकोऽहं न च नास्ति किञ्चन । समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः ॥ ३८॥ वा एतानि ज्योतिषि यन्नक्षत्राणि" इति श्रुतेः। तस्मात् कर्मानुष्ठानस्यैहिकामुष्मिकसकलफलसाधनत्वात् । द्विजाः स्वस्ति मङ्गलात्मकं कर्म हुतं यज्ञा पादिकृतं च सपोदानादिकं च कुर्वन्तीति शेपः। एवं प्रत्यक्षमेव न प्रमाणं तदतिरिक्तानां वेदानामपि प्रमाणत्वात् । तत्त्वं च तेषां महाजनपरिग्रहात् ।। स चापौरुषेयत्वेन तच्चाविच्छिन्नसम्प्रदायत्वे सति अस्मयमाणकर्तृकत्वात् । वैदिकानि च कर्माणि सफलानि अग्निरविसोमनक्षत्रेन्द्रादिफलभोगस्याबाधित प्रत्यक्षसिद्धत्रात् । अन्यकृतभोजनस्य पथिकाशनलाभावस्तु अदर्शनादविहितत्वाचेत्युक्तम् ॥३५॥३६॥इतीति । तथ्यं यथार्थम् । सत्यं सयो हितम् । M॥३७॥धर्मसङ्कटे प्राप्ते सर्वमतज्ञेन विदुपा यत्किञ्चिन्मतमवलम्ब्यापि तस्य परिहरणीयत्वात् महतोराज्यस्यानायकत्वरूपसङ्कटपरिहाराय त्वां निवर्तयितुं मया नास्तिकमतमुपन्यस्तम्, न वह वस्तुतो नास्तिक इत्याह-नेत्यादिना । किञ्चन परलोकादिकं नास्तीति न, अस्त्येव । समीक्ष्य कालं पुन विद्धि बुद्धतुल्यं विद्धि, तस्मात्प्रजानां यः शचतमः अवैदिकत्वेन परिहर्तव्यः । तेन नास्तिकेन बुधः अभिमुखो न स्यात् । शक्यतम इति पाठे बहिष्कर्तु च योग्य इत्यर्थः ॥ ३४॥ ऐहिकामुष्मिकफलसाधने धर्मे शिष्टाचारं प्रमाणयति-त्वत्त इति । स्वतः पूर्वतरे पुरातनाः बराच ज्ञानतः श्रेष्ठजनाः बहूनि कर्माणि शुभानि कर्माणि चक्रुः । ते इमं च परलोकं च जित्वा सदा वर्तन्त इति शेषः । सदावर्तमानत्वं ग्रहनक्षत्रादिरूपेण दृश्यमानत्वात् कर्मानुष्ठानस्यैहिकामुष्मिकफलसाधन त्वात् । द्विजाः स्वस्ति मङ्गलात्मकं कर्म । हुतं यज्ञादिकम् कृतं तपो दानादिच कुर्वन्तीति शेषः ॥ ३५-३० ॥ धर्मसङ्कटे प्राप्ते सर्वमतज्ञेन विदुषा यत्किञ्चिन्मत ॥३२२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691