Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाधसे अर्थार्जनयोग्ये अपराह्ने धर्मार्जनं कृत्वा अर्थं न नाशयसि कच्चिदित्यर्थः । प्रीतिलोभेन सुखाभिलाषेण हेतुना । कामेन सायंकाल विहितेन कामेन उभौ वा न बाधसे कच्चित् । यद्वा अर्थेन हेतुना धर्म न बाघसे कञ्चित् धर्मे हित्वा अर्थ न गृह्णातीत्यर्थः । तथा धर्मेण हेतुना कुटुम्बनिर्वाहा द्यपेक्षितमर्थे न बाधसे । धर्मार्थावुभावपि प्रीतिलोभेन सुखेच्छया कामेन च हेतुना न बाघसे, गणिकादिसक्ताबुभयमपिहि नश्यति ॥ ६३ ॥
कच्चिदर्थं च धर्मे च कामं च जयतां वर । विभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥ ६४ ॥ aa ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः । आशंसन्ते महाप्राज्ञ पौरजानपदैः सह ॥ ६५ ॥ नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् | अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ ६६ ॥ एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् । निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ ६७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
| उक्तमर्थं सविशेषमाह-कञ्चिदिति । अर्थ च धर्मे च कामं च सर्वान् काले विभज्य सेवसे । प्रातदर्शनादिधर्मकालः, तदनन्तरम् आस्थाम्यां राज्यविचारणार्थ कालः, रात्रौ कामकाल इत्येवं विभज्य सेवस इत्यर्थः । जयतां वर । तेषां कालान्तरे प्रवृत्तिनिवर्तनसमर्थेत्यर्थः ॥ ६४ ॥ कञ्चित्त इति । शर्म सुखम् । | आशंसन्ते प्रार्थयन्ते ॥ ६५ ॥ नास्तिक्यमित्यादि । नास्ति परलोक इति मतिर्यस्य स नास्तिकः "अस्ति नास्ति दिष्टं मतिः " इति ठञ् । तस्य भावः नास्तिक्यम् । अनृतमसत्यवचनम्। क्रोधं मातापित्राचार्यत्राह्मणदुर्बलादिषु कृतापराधेष्वपि तद्विषयकं क्रोधम् । प्रमादम् अनवधानत्वम् । दीर्घसूत्रतां चिरक्रियत्वम् । “दीर्घसूत्रश्विरकियः " इत्यमरः । ज्ञानवतां सज्जनानाम्। अदर्शनं दर्शनाकरणम्, ज्ञानिनां दर्शनं हि निखिल श्रेयोमूलम् । आलस्यं ॐ मदकरवस्तुसेवाजनितं कार्यापटुकरणकत्वमित्यर्थः । पञ्चवृत्तितां पञ्चेन्द्रियपरवशताम् ॥ ६६ ॥ अर्थानामेकचिन्तनं राज्यकार्याणां मन्त्रयनादरेण स्वयमेक एव स्थित्वा पर्यालोचनम् । अनर्थज्ञैः विपरीतार्थदर्शिभिः ॥ ६७ ॥
ॐ कश्चित् धर्मार्जनयोग्यपूर्वाह्णे त्वर्थार्जनं कृत्वा धर्मान्न बाधसे धमार्जनं करोषि कथित धर्मेणार्यान न बाधसे कचित अर्थार्जनयोग्ये मध्याह्ने धर्मार्जनं कृत्वा अर्थात्र बाधसे कच्चिदित्यर्थः । प्रीतिलोभेन सुखाभिलाषेण हेतुना कामेन उभ धर्मार्थी न बाधसे कच्चिदित्यर्थः ॥ ६३-६५ ॥ नास्तिक्यमित्यादि । प्रमादम् अनवधानत्वम् । दीर्घसूत्रताम् चिरक्रियत्वम् । पञ्चवृत्तितां पञ्चेन्द्रियपरवशताम् अर्थानां प्रयोजनानाम् । एकचिन्तनम् एकेन चिन्तनम् । अनर्थज्ञः
For Private And Personal Use Only

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691