Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रा.भ.पा. ॥३२॥
टी.अ.का.
उत्कृष्टमिति शेषः । परमं क्षयं परमं धाम "धिष्ण्यं धाम निकेतनं च सदनं वस्त्यं च वास्तु क्षयः" इति वैजयन्ती ॥ ११ ॥ उद्विजन्त इति । उद्विजन्ते जना इति शेषः ॥ १२॥ सत्यमिति । ईश्वरः नियन्ता, व्यवस्थापक इति यावत् ॥ १३॥ दत्तमिति । सत्यप्रतिष्ठानाः सत्याधाराः सत्यप्रतिष्ठानानीति
उदिजन्ते यथा सप्पन्निरादनृतवादिनः । धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ १२ ॥ सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा । सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ १३ ॥ दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च । वेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥ १४ ॥ एकः पालयते लोकमेकः पालयते कुलम् । मज्जत्येको हि निरय एकः स्वर्गे महीयते ॥ १५॥ सोऽहं पितुर्नियोगन्तु किमर्थं नानुपालये । सत्यप्रति श्रवः सत्यं सत्येन समयीकृतः ॥१६॥ नैव लोभान मोहाद्वान ह्यज्ञानात्तमोन्वितः । सेतुं सत्यस्य भेत्स्यामि गुरोः
सत्यप्रतिश्रवः ॥१७॥ असत्यसन्धस्य सतश्चलस्यास्थिरचेतसः। नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥१८॥ विपरिणम्य पूर्वान योज्यम् ॥ १४ ॥ प्रस्तुतसत्यनिष्णातस्य ऐहिकासुष्मिकफलं तदहितस्प निरयप्राप्तिं च दर्शयति-एक इत्यादिना ॥ १५॥ इत्यादि । सत्यप्रतिश्रवः सत्यसन्धः॥१६॥ नवति । लोभात् राज्यलोभात् । मोहात् विप्रलम्भवाक्यजनितचित्तविभ्रमात् । अज्ञानात् तमोन्वितः तमोगुणयुक्तः सत्यस्य “करिष्यामि तव प्रीति सुकृतेनापि ते शपे" इत्यस्य सत्यवचनस्य । सेतुं मर्यादाम् ॥ १७ ॥ असत्यसन्धस्यति । चलस्य सत्यप्रतिष्ठानाः सत्याधारा: दत्तादीन्यपि सत्यप्रतिष्ठानानीति वचनव्यत्ययेन योजनीयानि ॥ १४ ॥ प्रस्तुतसत्यनिष्णानस्य ऐहिकामुप्मिकं फलं तद्रहितस्य निरयप्राप्तिं च दर्शयति-पक इति ॥ १५ ॥ सोहमिति । सत्यप्रतिश्रवः सत्यमन्धः । समयीकृतः तद्वहि वचनं देवि राज्ञो यदभिकाशितम् । करिष्ये प्रति जाने च" इति शपथेन प्रतिज्ञावान कृतः। सोहं सत्यं पितुर्निदेश किमर्थ नानुपालये पालयिष्याम्येव ॥१५॥ नैवेति । लोभात् राज्यलोभात । मोहात विप्रलम्भ वाक्यश्रवणजनितचित्तविभ्रमात् । अज्ञानात ज्ञानाभावात् । तमोऽन्वितः तमोगुणयुक्तः । सत्यस्य सेतुं 'करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे'इत्युक्त सत्यवचनस्य मर्यादाम् ॥१०॥ असत्यसन्धस्येति । चपलस्य चपलस्वभावस्य । न प्रतीच्छन्ति न स्वीकुर्वन्ति । हव्यकव्यादिकमिति शेषः । नः अस्माभिः ____स-सत्येन शपधेन समयीकृतः कैकेरपा प्रतिज्ञावान् कृतः यतः आतः कथं भानुपालये । कतामे यांप पाठः ॥ १६ ॥ तमः तत्काय कोपादि । गुरोः पितुः ॥१४॥ उपासकस्य चबलस्वादेव तैपि देवाद्याः अस्थिरचेतसस्सन्तः न प्रतीच्छन्ति न गृहन्ति, हव्यादिकमिति शेषः ॥१८॥
॥३२०॥
For Private And Personal Use Only

Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691