Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Maha
Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmande
चलस्वभावस्य । प्रतीच्छन्ति हव्यकव्यादिकमिति शेषः । नः अस्माभिः श्रुतम् ॥ १८ ॥ प्रत्यगात्ममिति । अहं सत्यं सत्यरूपमिमं धर्म प्रत्यगात्म स्वयं पश्यामि आत्मानं प्रत्यविनाभूतत्वेन प्रवृत्तं पश्यामीत्यर्थः । सत्पुरुषाचीर्णः सत्पुरुषैराचरितः, सम्पादित इति यावत् । भारः जटावल्कलादि ।
प्रत्यगात्ममिमं धर्म सत्यं पश्याम्यहं स्वयम् । भारः सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥१९॥ क्षात्त्रं धर्ममहं त्यक्ष्ये ह्यधर्म धर्मसंहितम् । क्षुदैर्नृशंसैलुब्धैश्च सेवितं पापकर्मभिः ॥ २० ॥ कायेन कुरुते पापं मनसा सम्प्रधार्य च । अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥२१॥ भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि । स्वर्गस्थं चानु पश्यन्ति सत्यमेव भजेत तत् ॥२२॥ श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम् । आह युक्तिकरैर्वाक्यरिदं भद्रं
कुरुष्व ह ॥ २३ ॥ कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ । भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥२४॥ Mभारः । तदर्थं सत्यरूपधर्मार्थम् । अभिमन्यते अभिमतो भवति ॥ १९॥ पूर्वैराचरितं सत्यं परित्यज्य त्वदुक्तरीत्या राज्यं नाङ्गीकरिष्यामीत्याहसाक्षात्रमित्यादिना । अधर्मम् अधर्मप्रचुरम् । धर्मसंहितं धर्मलेशसहितम्, अधर्मप्रचुरधर्मलेशयुक्तक्षत्रियधर्ममहं त्यक्ष्य इत्यर्थः ॥२०॥२१॥ भूमिरिति ।। कीर्तिः वितरणजनिता प्रथा । यशः पौरुषनिबन्धनम् । पुरुष करणत्रयेण सत्यनिष्णातम् अनुपश्यन्ति अनुसृत्य पश्यन्ति, अनुबधन्तीति यावत् ॥२२॥ श्रेष्ठमिति । श्रेष्ठमित्यवधायं निश्चित्य । इदं भद्रं कुरुष्वेति भवान् युक्तिकरैक्यिः यदाह तदनार्यमेव स्यात् ॥ २३॥ 'प्रत्यक्षं यत्तदातिष्ठ श्रुतम् ॥ १८ ॥ प्रत्यगात्ममिति । अहं सत्यं सत्यरूपमिमं धर्मम् । प्रत्यगात्मम् आत्मनि प्रत्यक्षीकृतम् आत्मनि प्रतिमुखीकृतं स्वयं पश्यामि आत्मानं प्रत्य विनाभूतत्वेनावृतं पश्यामीत्यर्थः। सत्पुरुषाचीर्णः सत्पुरुपैराचरिता, सम्पादित इत्यर्थः । भारः जटावल्कलादिभारः, तदर्धसत्यरूपधर्मार्थमभिनन्द्यत इत्यर्थः । olu १९ । पूर्वराचरितं सत्यं परित्यय त्वदुक्तरीत्या राज्यं नाङ्गीकरिष्यामीत्याह-क्षात्रमिति । अधर्ममधर्मप्रचुरम् । धर्मसंहितं धर्मलेशसहितम् अधर्मप्रचुरधर्म
लेशयुक्तक्षत्रियधर्ममहं त्यक्ष्य इत्यर्थः ॥ २०॥ २१ ॥ भूमिरिति । पुरुष प्रार्थयन्ति, सत्यभागिनमिति शेषः । कीर्तिः वितरणजनिता प्रथा ॥ २२ ॥ अवधार्य निश्चित्य । इदं भद्रं कुरुष्वेति भवान् युक्तिकरैर्वाक्यैर्मा यदाह तदकार्यमेव स्यात् ॥ २३ ॥ 'प्रत्यक्ष यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु' इत्येतस्य जाबालिवाक्यस्योत्तर MI स-प्रत्यगात्मम् अवन्ति गगठन्ति नानायोनिवित्यशः । ते च ते भामानः अगात्मानो जीवाः । अगात्मनः प्रति विद्यमान प्रत्यगात्मम् । वीप्सायामध्ययीभावः । "अनध" इति टन् । साप सायपरि Kापालनम् धुर्व मुख्य धर्म पश्यामि । भारः जहाभारः यतः धर्मार्थ स-पुरुषवीर्णः अतस्तदर्थम् अभिनन्द्यते आद्रियते ॥१९॥
For Private And Personal Use Only

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691