Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 634
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir AAN वा.रा.भू. ॥३१४॥ मिति शेषः । अविषह्यतममपि अस्मदादीनामिति शेषः । दुःखं राज्यभ्रंशवनवासादिहेतुकम् । नासादयितुमईति नाभिभवितुमईति ॥७॥८॥ टी.अ.को. धर्मबन्धेन धर्मपाशेन ॥ ९ ॥ जुगुप्सितं लोकगर्हितम् ॥ १० ॥ कियावान् यज्ञादिक्रियावान् । संसदि सभायाम् ॥ ११ ॥ धर्मार्थयोहीन प्रोषिते मयि यत्पापं मात्रामत्कारणात्कृतम् । क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥८॥धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम् । हन्मि तीवेण दण्डेन दण्डाहाँ पापकारिणीम् ॥९॥ कथं दशरथाज्जातः शुद्धाभिजनकर्मणः। जानन् धर्ममधर्मिष्ठं कुया कर्म जुगुप्सितम् ॥१०॥ गुरुः क्रियावान वृद्धश्च राजा प्रेतः पितेति च। तातं न परिगर्हेयं दैवतं चेति संसदि ॥ ११॥ को हि धर्मार्थयोहीनमीदृशं कर्म किल्बिषम् । स्त्रियाः प्रियं चिकीर्षुः सन् कुर्याद्धर्मज्ञ धर्मवित् ॥ १२ ॥ अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः। राज्ञवं कुर्वता लोके प्रत्यक्षं सा श्रुतिः कृता ॥ १३ ॥ साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात् । तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥१४॥ पितुर्हि यदतिक्रान्तं पुत्रोयःसाधुमन्यते । तदपत्यं मतं लोके विपरीतमतोऽन्यथा ॥ १५॥ धर्मार्थाभ्यां हीनम्, कामप्रधानमिति यावत् ॥ १२ ॥ अन्तकाले विनाशकाले । मुह्यन्ति मोहं प्राप्नुवन्ति, विपरीतबुद्धि प्राप्नुवन्तीति यावत् । पुरा श्रुतिः पुरातनी गाथेत्यर्थः ॥ १३ ॥ साध्वर्थमिति । कोधात् विषमद्यैव पास्यामीत्युक्तकैकेयीकोधात् । मोहात् कैकेयीविषयमोहात् । साइसात् साहसकरणात्, अविमृश्यकारित्वादिति यावत् । तातस्य यदविक्रान्तं यद्धर्मातिकमणं तत्साध्वर्थमभिसन्धाय समीचीनाथै स्मृत्वा भवान् प्रत्या हरतु निवर्तयतु ॥ १४॥ पितुरिति । साधुमन्यते साधुकर्तुं मन्यत इत्यर्थः । तदपत्यं मतं पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम् ॥ १५॥ प्रभवाभवकोविदम् उत्पत्तिनाशज्ञमित्यर्थः । दुःखमासादयितुमभिभवितुम् ॥ ७॥८॥धर्मबन्धेन धर्मपाशेन । अधर्मिष्ठम् अधर्मप्रचुरत्वाद्राज्यापहरणरूपमित्यर्थः ।। ॥९॥१०॥ क्रियावान यज्ञादिक्रियावान् ॥ ११ ॥ धर्मार्थयोः धर्मार्थाभ्यां विहीनं कामप्रधानमिति यावत् ॥ १२ ॥ अन्तकाले मुह्यन्ति विपरीतबुद्धिं प्राप्नुवन्ती त्यर्थः । पराश्रुतिः गायेत्यर्थः ॥ १३ ॥ क्रोधात विषमद्येव पास्यामीत्युक्तकैकेयीक्रोधात् । मोहात कैकेयीविषयमोहात । साहसात अविमृश्यकारित्वात तातस्य यद ॥३१४॥ तिक्रान्तं यद्धर्मातिक्रमणं तत्साध्वर्थमभिसन्धाय समीचानार्थ स्मृत्वा भवान् प्रत्याहरत निवर्तयत्विति सम्बन्धः ॥ १४ ॥ पितुरिति । साधु मन्यते साधुकर्तु स-यः पुत्रः साधु मन्यते तदेवापत्यम् । विधेयापेक्षया तच्छन्दे नपुंसकता । अतोन्यथा चेत् पितृकृतातिक्रमणस्य साधुत्वेन ज्ञानाभावे विपरीतम् , अनपन्यमेव तदिति मावः । नपूर्वात " पल्लु पतने " For Private And Personal Use Only

Loading...

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691