Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsur Gyarmander
पा.रा.भ.
पुनरित्यादि । अभिसत्कृतः भरतेन स्तोत्रादिना सम्यगभिपूजितः ॥१॥२॥ काममोहेन पित्रा कृतमिति पितरं निन्दन्तं भरतं प्रति रामो मोटी .अ.का. हेतुप्रसक्तिरेव नास्तीति दुष्परिहरं हेत्वन्तरमाह-पुरेत्यादिना । राज्यशुल्कं समाश्रौषीत् तव पुत्रिकायां योजनिष्यते तस्मै राज्यं दास्यामीति प्रतिज्ञा कृतवान् ॥ ३ ॥ दैवासुर इति । देवासुरे देवासुरसम्बन्धिनि । वरं वरद्वयम् ॥ ४॥ तत इति । तव माता सम्प्रतिश्राव्य शपथं कारयित्वा। ततः द्वौ
पुनरेवं ब्रवाणं तं भरतं लक्ष्मणाग्रजः। प्रत्युवाच ततः श्रीमान ज्ञातिमध्येऽभिसत्कृतः॥१॥ उपपन्नामिदं वाक्यं यत्त्वमेवमभाषथाः। जातः पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ॥२॥ पुरा भ्रातः पिता नः स मातरं ते समुद्ध हन् । मातामहे समाश्रीषीद्राज्यशुल्कमनुत्तमम् ॥३॥ देवासुरे च सङ्ग्रामे जनन्यै तव पार्थिवः। सम्प्रहृष्टो ददौ राजा वरमाराधितः प्रभुः ॥ ४॥ ततः सा सम्प्रतिश्राव्य तव माता यशस्विनी। अयाचत नरश्रेष्ठं द्वौ वरौ वर
वर्णिनी ॥५॥तव राज्यं नरव्याघ्र मम प्रवाजनं तथा। तो च राजा तदा तस्यै नियुक्तःप्रददौ वरौ ॥६॥ लावरी अयाचतेति सम्बन्धः ॥५॥ याच्भाप्रकारमाह-तवेत्यादिना । ननु कैकेयी स्वोराहकाले कन्याशुल्कत्वेन भरतस्य प्राप्तं राज्यं वरविषयत्वेन Koकथमयाचत ? उच्यते-बाल्यवृत्तान्तत्वाचिरकालान्तरितत्वाच् सन्निहितं वरद्वयमेव याचितवतीति न दोषः। मध्येप्राप्तस्यापि वरदयस्य " किंन
स्मरसि कैकेयि" इति मन्थरया स्मारितत्वात् चिरकालवृत्तान्तस्य विस्मरणमुपपन्नमेव । ननु दशरथ उदाहकाले कैकेयीपुत्राय प्रतिश्रुतं राज्यं रामाय । पुनरिति । अभिसत्कृतः भरतेन स्तोत्रादिना सम्यक्प्रपूजितः ॥ १॥ २॥ को हि धर्मार्थयोहीनं कर्म स्त्रियाः प्रियचिकीर्षुस्सन कुर्यादित्यनेन कामुकेन तातेनोक्तं न कर्तव्यमित्युक्तम् । तत्तथा भवतु, अकामुकेन तेन स्वस्थावस्थायां कृतमवर्जनीयं हेत्वन्तरमप्यस्तीत्याह-पुरा भ्रातरित्यादिना । राज्यशुल्क समाश्रोषीत् ते तव पुत्रिकायां यो जनिष्यते तस्मै राज्यं दास्थामीति प्रतिज्ञां कृतवानित्यर्थः ॥३॥ देवासुरे देवासुरसम्बन्धिनि । बरं वरद्वयम् ॥४॥ संमतिश्राव्य शपथं कारयित्वा ततो द्वौ वरी अयाचतेति सम्बन्धः । ननु दशरथ उद्वाहकाले कैकेयीपुत्राय प्रतिश्रुतं राज्यं कथं रामाय दातुमुद्युक्तवानिति चेत्, सत्यम्, “उद्वाह काले| रतिसम्प्रयोगे प्राणात्यये सर्वधनापदारे । विप्रस्य चार्थे ह्यन्तं वदेषुः पचानृतान्याहुरपातकानि ।" इति न्यायेन दोषाभावं हदि निधाय तथाकृतवानित्यदोषः १५॥ तथा च उमासंहितायां पार्वती प्रति शिववचनम् " पट्टाभिषेकसमये भवेयं स्मारितो ह्यहम् । त्वया धान्येन भूपाल तथा चेत्करवाण्यहम् । इत्वं प्रतिज्ञामकरोदा M हिताग्न्यप्रणीनृपः।" इति कैकेयीविवाहसमये केकमदशरथसङ्केत्तस्य विद्यमानत्वाच्चादोषः । याचनाप्रकारमाह-तव राज्यमिति। नियुक्त कैकेय्येति शेषः ॥५॥६॥
For Private And Personal Use Only

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691