Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 636
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie वा.रा.भू. गार्हस्थ्यधर्मः कथं त्यज्यत इत्याह-चतुणीमिति ॥ २२॥ स्वशत्यापि भवतैव राज्यं पालयितव्यमित्याह-श्रुतेनेति । श्रुतेन विद्यया । स्थानेनशटी.अ.का. पदेन, प्राप्तिक्रमेणेति यावत् ॥ २३ ॥ कथमेवमुच्यते बालत्वस्य ममापि तुल्यत्वात् भवदपेक्षया अहं कियान्वृद्ध इत्यत आह-हीनेति । हीनबुद्धिम. १०६ श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् । स कथं पालयिष्यामि भूमि भवति तिष्ठति ॥ २३॥ हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् । भवता च विनाभूतो न वर्तयितुमुत्सहे ॥ २४ ॥ इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् । अनुशाधिस्वधर्मेण धर्मज्ञ सह बान्धवैः ॥ २५ ॥ इहैव त्वाऽभिषिञ्चन्तु सर्वाः प्रकृतयः सह । ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः॥२६॥ अभिषिक्तस्त्वमस्माभिरयोध्यां पालने वज। विजित्य तरसा लोकान् मरुद्भिरिव वासवः॥ २७ ॥ ऋणानि त्रीण्यपाकुर्वन् दुहृदः साधु निर्दहन् । सुहृदस्तर्पयन् कामैस्त्वमेवा त्रानुशाधि माम् ॥ २८॥ अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने । अद्य भीताः पलायन्तां दुर्लदस्ते दिशो दश ॥ २९ ॥ आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ । अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ॥ ३० ॥ शिरसा त्वाऽभियाचेऽहं कुरुष्व करुणां मयि । बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः॥३१॥ गुणः सद्गणबुद्धिरहितः वर्तयितुं स्थातुं भवता विना तूष्णी स्थातुमपि नोत्सहे, किंपुना राज्यं कर्तुमिति भावः ॥२४॥२५॥ इहेति । सह संभूय ॥ २६ ॥ अभिषिक्त इति । विजित्य स्थित इति शेषः । मरुद्भिदेवैः॥२७॥ रामं राज्याङ्गीकरणाय प्रोत्साहयति-ऋणानीत्यादिना । दुर्हदः शन ॥२८॥२९॥ आक्रोशमिति । आकोशं शापम् । “शाप आक्रोश आक्षेपः" इति हलायुधः । जनकर्तृकमिति शेषः। तत्रभवन्तं पूज्यम् । तत्रभवा नत्रभवानितिशब्दो वृद्धः पूज्ये प्रयुज्यते ॥ ३० ॥ शिरसेति । मयि बान्धवेषु च करुणां कुर्विति सम्बन्धः । महेश्वरो विष्णुः । “यझेदादी स्वरः प्रोक्तो श्रुतेनेति । श्रुतेन विद्यया । स्थानेन स्थित्या च बालः ॥ २३ ॥ ममापि तथात्वादित्यत आह-हीनेति । हीनवुद्धिगुणः सद्गुणबुद्धिरहितः । वर्तयितुं स्थातुं भवता ॥३१५॥ विना तूष्णीं स्थातुमपि नोत्सहे किंपुनः राज्यं कर्तुमिति योजना ॥ २४ ॥ २५॥ इहेति । सह सम्भूय ॥ २६ ॥ विजित्य स्थित इति शेषः ।। २७ ॥ राज्याङ्गीकर णाय प्रोत्साहयति-ऋणानीत्यादिना ॥ २८ ॥ २९ ॥ आक्रोशं शापम् । तत्रभवन्तं पूज्यम् । किल्बिषात् अपवादजन्यदुरितात् ॥ ३०॥ मयि बान्धवेषु च करुणां SA For Private And Personal Use Only

Loading...

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691