Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वा.रा.भ.
स. १०८
जिमात्रम् अल्पकारणम् । प्रधानकारणं तु ऋतुमन्मात्रा संयुक्तं धृतं शुक्षं रुधिरमेव च शुक्लशोणितमेव । तत् शुक्लशोणितं पुरुषस्य जन्मकारणम् ॥१॥ गत इति । तेन नृपेण यत्र येषु भूतेषु गन्तव्यं स नृपतिस्तत्र गतः, पञ्चभूतेषु लयं प्राप्त इत्यर्थः । पञ्चभूतमयत्वानरपतिशरीरस्य तदातार
गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै । प्रवृत्तिरेषा मानां त्वं तु मिथ्या विहन्यसे ॥ १२॥ अर्थधर्मपरा ये ये तांस्तान शोचामि नेतरान् । ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥ १३॥ अष्टका पितृदेवत्य मित्ययं प्रसृतो जनः। अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ १४॥ यदि भुक्तमिहान्येन देहमन्यस्य
गच्छति । दद्यात् प्रवसतः श्राद्धं न तत् पथ्यशनं भवेत् ॥ १५॥ तस्य आत्मनोभावात् । मर्त्यांना मरणशीलानामपा प्रवृत्तिः, अयं स्वभाव इत्यर्थः । त्वं तु मिथ्या विहन्यसे मिथ्याभूतेन सम्बन्धेन पीडयसे।। १२"M अथेति । अर्थधर्मपराः प्रत्यक्षसौख्यं विहाय केवलार्थसम्पादनपराः । धर्मपराश्च इतरान् केवलप्रत्यक्षसुखानुभवपरान् । अर्थधर्मपरविषयशोक हेतुमाह ते हीति । प्रेत्यापि विनाशं दुःखं भेजिर इति सम्बन्धः॥१३॥धर्मस्याफलत्वेस्थालीपुलाकन्यायेन किश्चिदुदाहरणमाह-अष्टकति । अयजनः अष्टका अष्टकाश्राद्धम् पितृदेवत्यं प्रतिसांवत्सरिकमिति यत्कर्म कर्तुमिति शेषः। प्रभूतः प्रवृत्तः अत्र तत्सर्वमिति शेष अन्नस्य उपद्रवं क्षयं पश्य तत्सर्व स्वभाज्यानस्य निरर्थकक्षयहेतुम् आलोचयेत्यर्थः । तत्र हेतुमाह मृतोहि किमशिष्यतीति ॥१४॥ उक्तमेवार्थ तमुखेन द्रव्यति-पदीति । अन्यन अल्पकारणम्, प्रधानकारणं तु तुमन्मात्रा संयुक्तं धृतं शुक्लं रुधिरमेव च तच्छुकशोणितमिह पुरुषस्य जन्मकारणं भवतीत्यर्थः ॥ ११ ॥ गत इति । तेन यत्र येषु भूतेषु गन्तव्यं स नृपतिस्तब गतः, तेषु भूतेषु लयं प्राप्त इत्यर्थः। मानां मरणशीलानां एषा प्रतिः अब स्वभाव इत्यर्थः । त्वं तु मिथ्याविहन्यसे मिच्या भूतेन पिपुत्रादिसम्बन्धेन पीडचस इत्यर्थः ॥ १२ ॥ अर्थधर्मपरा: प्रत्यक्षसौख्यं विहाय केवलार्वधर्मसम्पादनपराः। इतरान केवलप्रत्यक्षप्सुखानुभवपरायणान् न शोचामीत्यर्थः । अर्थसम्पादनविषये शोकहेतुमाह ते हीति । प्रेत्यापि विनाशं दुःखं भेजिर इति सम्बन्धः ॥ १३ ॥ अष्टकाश्राद्धं पितृदेवत्यं प्रतिसांवत्सरिकमित्यपि
M प्रसृतः प्रवृत्तः योऽयं जनः। तस्यान्नस्योपद्रवं क्षयं पश्य । तत्र हेतुः मुतो हीति ॥ १८ ॥ उक्तमेवार्थ तर्कमुखेन द्रढयति-पदि भुक्तमिति । अन्येन भुक्तमन्त्र
स०-अर्थधर्मपराः अर्थशब्दो निवृत्तिपरः । भर्येन निया, प्राप्तराज्यपरित्यागेनेति यावत् । धर्मपराः ते इह दुःखें प्रारब्धम्। प्रेय मूत्वा विनाशम बदर्शनं लेमिरे प्राप्तवन्तः । “गश अदशेने " इति धातुः ॥ १३॥ अशिष्यति भक्षयिष्यति ॥ १४ ॥
॥३१८
For Private And Personal Use Only

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691