Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 632
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir .रा.भू.लाविपरिणामेनान्वयः॥३९॥ मदिवासनं त्वयापि मान्यमित्याह-स स्वस्थ इत्यादिना । यात्वा गत्वा । तां पुरीम् । आवस अधितिष्ठ ॥१०॥ यत्रेति ।। टी.अ.का. ॥३१३॥ लायत्र वनरूपे स्थाने ॥४१-४४॥ आत्मानमिति । स्वभावेनात्मानमनुतिष्ठ राजभावेन भवन्तं योजयेत्यर्थः । निझाम्य दृष्ट्वा, ज्ञात्वेति यावत् ॥ १५॥ स.१०६ स स्वस्थो भव माशोचीत्वा चावस तां पुरीम् । तथा पित्रा नियुक्तोऽसि वशिना वदतां वर॥४०॥ यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा । तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ॥४१॥ न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम । तत् त्वयापि सदा मान्य सवै बन्धुः स नः पिता॥४२॥ तद्वचः पितुरेवाहं सम्मतं धर्मचारिणः। कर्मणा पालयिष्यामि वनवासेन राघव ॥ ४३ ॥ धार्मिकेणानृशंसेन नरेण गुरुवर्तिना । भवितव्यं नरव्याघ्र पर लोकं जिगीषता ॥४४॥ आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ । निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य नः॥४५॥ इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् । यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम रामः ॥ ४६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चोत्तरशततमः सर्गः ॥ १०५॥ एवमुक्त्वा तु विरते रामे वचनमर्थवत् । ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् । उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः ॥१॥ को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम। न त्वां प्रव्यथयेदुःखं प्रीतिर्वा न प्रहर्षयेत् ॥२॥ इतीति । यवीयसं यवीयांसम् ॥ ४६॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे पीता• अयोध्याकाण्डव्याख्याने पञ्चोत्तरशततमः सर्गः ॥ १०५॥ अथ रामं प्रति भरतस्य श्लाघ्यतरोचितोत्तरं पदशततमे-एवमुक्त्वेत्यादि । अस्मिन् सर्गे श्लोकव्यत्यासःसर्गभेदश्च दृश्यते तच्छुद्धयेक्रमेण व्याक्रियते। स इति । यात्वा गत्वा। ता पुरीम् आवस अधितिष्ठेत्यर्थः ॥४०-४४॥ आत्मानमिति । स्वभावेनात्मानमनुतिष्ठस्त्र । स्वभावेन भवन्तं योजयेत्यर्थः। निशाम्य दृष्ट्वा ॥३१३॥ ज्ञात्वेत्यर्थः ॥ ४५ ॥ इत्येवमिति । यवीयसम् । नुमभाव आर्चः ॥४६॥ इति श्रीमहे श्रीरामायण अयोध्याकाण्डव्याख्यायो पक्षोत्तरशततमः सर्गः ॥ १०५ ॥१॥२ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691