Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वा.रा.भ. २४ नात्रेति । अस्मिल्लोके कश्चिदपि प्राणी यथाभावं न समभिवर्त्तते यथाभिलाषं बन्धुभिः सह न वर्त्तते तेन कारणेन प्रेतस्य मृतस्य हेतोः अनुशो ॥३१२॥ चतः पुरुषस्य तस्मिन् मरणनिवारणे सामर्थ्यं नास्ति । (अस्मिन लोके कश्चिदपि ब्रह्मादिस्तम्बपर्यन्तेषु कोऽपि जन्तुः यथाभावं यथाभिलाषम् अप्रतिहतसङ्कल्पतयेत्यर्थः । न समभिवर्तते कश्विदित्यनेन मानुषाद्यपेक्षया चिरकालवर्तिनां शक्त्यतिशयभाजामपि ब्रह्मादीनामधिकारावसाने मरणं
नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते । तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः ॥ २८ ॥ यथा हि सा गच्छन्तं ब्रूयात् कश्चित् पथि स्थितः । अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ २९ ॥ एवं पूर्वेर्गतो मार्गः पितृपैतामहो ध्रुवः । तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः ॥ ३० ॥ वयसः पतमानस्य स्रोतसो वाऽनिवर्तिनः । आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः ॥ ३१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
दुर्निवारमेवेत्याशयः । तेन एवम प्रतिहतसङ्कल्पत्वाभावेन प्रेतस्य मृतस्य हेतोः अनुशोचतः पुरुषस्य तस्मिन्मरणनिवारणे सामर्थ्य नास्ति, अतः ब्रह्मादीनामप्यपरिहार्ये शोकं विहाय सर्वानर्थनिवृत्तये प्रयतेतेति भावः) ॥ २८ ॥ यथेत्यादिश्लोकद्वयम् । गच्छन्तं सार्थे पथिकसमूहं पथि स्थितः पुरुषो यथा अहमप्यागमिष्यामीति ब्रूयादनुगच्छति च एवं पूर्वैर्वश्यैः गतः प्राप्तो मार्गः पितृपैतामहः पितृपितामहसम्बन्धी तैरपि प्राप्त इति यावत् ध्रुवः पुत्रादिभिरपि तव्यत्वेन निश्चितः ॥ २९ ॥ ३० ॥ उक्तमर्थमुपसंहरति-वयस इत्यादिना । " यस्य च भावेन भावलक्षणम् " इति सप्तम्यर्थे षष्ठी ।। वाशब्द इवार्थः । अनिवर्तिनि स्रोतसीव वयसि पतमाने अनिवर्तितया गच्छति सति आत्मा सुखे सुखहेतो धर्मे नियोक्तव्यः । परलोकहितचिन्तयेति
अत्र अस्मिलोके करि पि प्राणी यथाभावं न समभिवर्तते यथाभिलाषं बन्धुभिस्सद् न वर्तते अपि तु विप्रयुज्यत एव। तेन कारणेन प्रेतस्य मृतस्य हेतोरनुशोचत: पुरुषस्य तस्मिन् विप्रयोगे मरणनिवारणे वा सामर्थ्य परिहारशक्तिर्नास्तीति सम्बन्धः ॥ २८ ॥ यथा हीत्यादिश्लोकद्वयमेकं वाक्यम् । गच्छन्तं सार्थं पथिकस पथि स्थितः पुरुषो यथा ब्रूयादनुसृत्य गच्छति च एवं पूर्वैराद्यैरन्यैर्गतः प्राप्तः मार्गः मृतिरूपः पितृपैतामहः पितृपितामहसम्बन्धी ध्रुवः पुत्रादिभिरप्युपगन्तव्य त्वेन निश्चितः ॥ २९ ॥ ३० ॥ स इति सप्तम्यर्थे षष्ठी । वाशब्द इवार्थे । अनिवर्तिनि स्रोतसीव वयसि आयुषि पतमानें गच्छति सति आत्मा सुखे धर्मे योक्तव्यः ।
For Private And Personal Use Only
टी.अ
स० [१०५
॥३१२७

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691