Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.म. ॥३०॥
TON
टी.अ.का.
स.१०१
वर्तत इत्युक्तिः। पितामहस्य अजस्य चिरं राज्यपारीपालनाभावात् प्रपितामहा इत्युक्तम् । प्रपितामहाः प्रपितामहप्रभृतयः । यथा “सप्तमी शौण्डेः" इत्यत्र " शौण्डादिभिः" इतिवृत्तिकारः । अत्र अवर्तन्तेत्यध्याहार्यम् । पित्राद्यननुष्ठितस्याननुष्ठाने प्राप्ते आह-या च सत्पथगा शुभेति । सत्पथगा। सन्मार्गानुसारिणी । शुभा अनिन्दिता ॥ ७९ ॥ कच्चिदिति । स्वादुकृतं मधुरतया सिद्धम् । आशंसमानेभ्यः, धनमिति शेषः॥७६॥ एवमाचरतो राज्ञःणि
कच्चित् स्वादु कृतं भोज्यमेको नानासि राघव । कच्चिदाशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि ॥ ७६ ॥ राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधरः प्रजानाम् । अवाप्य कृत्स्ना वसुधां यथावदितश्च्युतः स्वर्गमुपैति विद्वान् ॥ ७७ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे शततमः सर्गः ॥१०॥
रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह । किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति ॥१॥ ऐहिकामुष्मिकफले दर्शयति-राजा वित्यादिना । तुशब्देन राजवेलक्षण्यमुच्यते । हिः प्रसिद्धी । पालयित्वा, महीमिति शेषः । महामतिः उक्तनीति धर्मज्ञः । दण्डधरः युक्तदण्डधरः । यथावत् पूर्वराजवत् । इतः अस्माल्लोकात् च्युतः प्रारब्धकविसाने मृत इत्यर्थः । विद्वान् शरीरभिन्त्रात्मज्ञान वान् ॥७७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने शततमः सर्गः ॥ १० ॥
रामस्य वचनं श्रुत्वा भरतः प्रत्युवाचह इत्यादि अयं सर्गएवात्र लेखनीयः। तं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम्' इत्यादिसर्गस्तु लेखक प्रमादाल्लिखितः। तस्योक्तप्रश्नोत्तरत्वाभावात् । अत्र भरतोच्यमानपितृमरणश्रवणानन्तरं रामस्य दुःखितत्वाश्रवणात् । अत्र महेश्वरतीर्थेन सर्गपौर्वापर्य विपरीत्यमनालोच्य स्वदृष्टकोशमात्रप्रामाण्येन तंतु रामः समाज्ञाय' इत्यादिकं सर्गमेवैकोत्तरशततमं मन्दानेन तत्सर्गव्याख्यानान्ते तत्रत्यार्थविरोधात मालोच्यैवमाक्षेपपरिहारावुक्तो। " ननु-आयें तातः परित्यज्य कृत्वा कर्म सुदुष्करम् । गतः स्वर्ग महाबाहुः पुत्रशोकाभिपीडितः ॥ इति । इमाः प्रकृतयः सर्वा विधवा मातरश्च याः। त्वत्सकाशमनुप्राप्ताः। इति च भरतेनोक्ते रामस्तदानीमशोचन् तदुल्लङ्घयाभिषेकप्रत्याख्यानमेव किमिति कृतवान् निष दोषः । तस्मिन् भरतवाक्यप्रबन्धे पितृमरणमानुपङ्गिकत्वेनोक्तं राज्यस्वीकरणमेव प्राधान्येनोक्तम् । अतो रामस्तदेवं मन्यते । पिता पुत्रशोकेन ॥७६॥७७॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायो अयोध्याकाण्डव्याख्यायां शततमः सर्गः ॥ १० ॥ रामस्येत्यादि । किमिति धर्मात्
॥३०२॥
For Private And Personal Use Only

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691