Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 617
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अथेति । स्वनमभिमुखाः स्वनोत्पत्तिदिगभिमुखा इत्यर्थः । यथास्थानं शब्दोत्पत्तिप्रदेशमनतिक्रम्य । प्रषाविताः शीघ्रगतियुक्ताः॥३६॥ सुकुमारा इति । हयैरित्यादिभिरुक्तानां त्रयाणां विशेषणम् । सुकुमारत्वाभावे दुःखितं रामं प्रति पयामेव गन्तव्यत्वात् ॥ ३७॥३८॥ भ्रातृणामिति । एषां अथ वासान् परित्यज्य तं सर्वेऽभिमुखाःस्वनम् । अप्येकमनसो जग्मुर्यथास्थानं प्रधाविताः॥ ३६ ॥ हयैरन्ये गजैरन्ये स्थैरन्ये स्वलंकृतैः । सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः ॥ ३७॥ अचिरप्रोषितं रामं चिरविप्रोषितं यथा । द्रष्ट्रकामो जनः सर्वो जगाम सहसाश्रमम् ॥ ३८ ॥ भ्रातृणां त्वरितास्तत्र द्रष्टकामाः समागमम् । ययु बहुविधैर्यानः खुरनेमिस्वनाकुलैः ॥ ३९ ॥ सा भूमिर्वहुभिर्यानैः खुरनेमिसमाहता। मुमोच तुमुलं शब्दं द्यौरिवाभ्र समागमे ॥ ४०॥ तेन वित्रासिता नागाः करेणुपरिवारिताः। आवासयन्तो गन्धेन जग्मुरन्यदनं ततः॥४॥वराह वृकसङ्घाश्च महिषाः सर्पवानराः। व्याघ्रगोकर्णगवयाः वित्रेसुः पृषतैः सह ॥ ४२ ॥ रथाङ्गसाह्वा नत्यूहाः हंसाः कारण्डवाः प्लवाः। तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः॥४३॥ तेन शब्देन वित्रस्तैराकाशं पक्षिभि वृतम् । मनुष्यैरावृता भूमिरुभयं प्रबभौतदा॥४४॥ततस्तं पुरुषव्याघ्रं यशस्विनमारन्दमम् । आसीनं स्थण्डिले रामं ददर्श सहसा जनः॥४५॥ यानैर्गमनं दर्शनत्वरया । ययुर्वहुविधैर्यानः खुरनेमिसमाहताः इति पाठः । ययुर्बहुविधैर्युक्तरिति पाठे-युक्तैः सजैः, यानेरिति शेषः ॥३९॥४०॥ तेनेति । आवासयन्तः मदगन्धेनावासयन्तः । एतेन वनगजानामपि रामदर्शनहर्षों द्योत्यते ॥ ११ ॥ वराहेति । गोकर्णः गोरिख करें यस्य स गोकर्णः ।। महापृषतविशेषः ॥ १२॥ रथाङ्गेति । नत्यूहाः जलरङ्गवः । “नत्यूहो जलरङ्कः स्यात्" इतिहलायुधः । पूवाः स्थूलबकविशेषाः ॥४३-१५॥ तं स्वनमभिमुखाः स्वनोत्पत्तिदिगभिमुखाः । यथास्थानं शब्दोत्पत्तिप्रदेशमनतिक्रम्य ॥ ३६ ॥ हयैरिति । सुकुमारा इत्येतदम्पशब्दब्रयेण प्रत्येकमभिसम्बध्यते । युक्तैः सजे, यानैरिति शेषः॥ ३७-१०॥ तेन शब्देन मदगन्धेन आवासयन्तः आ समन्ताद्वासयन्तः ॥४१॥ वराहेति । गोरिव कर्णावस्य गोकर्णः, हरिण चाविशेषः ॥ ४२ ॥ प्रवाः स्थूलबकविशेषाः । नत्यूहाः जलकुकुटम् ॥ ४३-४५ ।। - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691