Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
केनचित्पुरुषेण रोपितः बीजावापेनोत्पादितः यो वृक्षः पुनः संवर्द्धितः हस्तकेन वामनेन दुरारोहः क्रमेण सूटस्कन्धः महाद्रुमो जातः स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् स रोपयिता यस्य फलस्य हेतो हेतुना तं वृक्षं रोपितवान तां फलविषयिणी प्रीतिं नानुभवेत् । विनयेन । प्रत्येकं वक्तुमशक्तः समुदायरूपेण दर्शयति-भर्ता त्वम् अस्मान् भृत्यान् न शाघि यदि एषोपमेति एषा पूोक्तमर्थजातमुपमा । उपमाशब्दापेक्षया
एपोपमा महाबाहो तमर्थ वेत्तुमर्हसि । यदि त्वमस्मान वृषभो भर्ता भृत्यान्न शाधि हि॥१०॥श्रेणयस्त्वां महाराज पश्यन्त्वय्याश्च सर्वशः। प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ॥ ११ ॥ तवाऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जराः। अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः ॥१२॥ तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः।भरतस्य वचः श्रुत्वारामं प्रत्यनुयाचतः॥१३॥ तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् । रामः कृतात्मा भरतं समाश्वासय
दात्मवान् ॥१४॥ नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः । इतश्चेतरतश्चैनं कृतान्तः परिकर्षति॥ १५॥ स्त्रीलिङ्गत्वम् । रोपयिता अभिवृद्धो वृक्षः पुष्पदर्शनं फलादर्शनं चोपमेत्यर्थः । तमर्थमुपमेयमर्थजातं वेत्तुमर्हसि । भावज्ञानकुशलः खल्व सीत्यर्थः। रोपयितुर्दशरथ उपमेयः । वर्द्धितमहावृक्षस्य भवान् पुष्पदर्शनस्याभिषेचनौन्मुख्यं फलाननुभवस्य भवतो राज्यापरिपालनमित्ये
तत् सर्व त्वं जानासीत्यर्थः । एतत्सर्व महाबाहो इत्यनेन सुचितम् ॥ ८-१०॥ श्रेणय इति । श्रेणयः पौरश्रेणयः । अय्याः प्रधानाः V॥११-१३॥ तमिति । दुःखितं स्वप्रार्थनानङ्गीकारेण दुःखितम् । विलपन्तं मम हेतोरायविवासनं पितुर्मरणमित्यादिजातमिति प्रलपन्तम् । कृतात्मा म सुशिक्षितबुद्धिः धैर्यवान् वा ॥ १४ ॥ कैकेयीप्रेरितो राजा भवांश्च न मदनवासहेतुः किन्तु देवमेवेति तत्त्वदृष्टया भरतं दुःखान्निवर्तयितुमुपक्रमतेनात्मन इत्यादि । आत्मनः पुरुषस्य कामकारः ऐच्छिकव्यापारो नास्ति । यतोऽयं पुरुषः अनीश्वरः, अस्वतन्त्र इत्यर्थः। इतश्च एतस्माद्देशाव जात इति शेषः । स वृक्षो यथा पुग्वितो भूत्वा फलानि न विदर्शयेत् न फलेन । यस्य फलस्य हेतोच रोपितः ता फलविषयां प्रीतिं सः रोपयिता पुरुषो नान भवेत । त्वं भर्ता सन भत्यानस्मान शाधि यदि एपोपमा, अतस्तमर्थ अस्मत्पालनरूपधर्म वेनुमईसीति सम्बन्धः ॥ ८-१०॥ श्रेणय इति । श्रेणयः पौर श्रेणयः । अम्याः प्रधानाः ॥ ११-१३॥ कृतात्मा शिक्षितमनाः । आत्मवान धैर्यवान् ॥ १४ ॥ कैकेयीप्रेरितो राजा च भवांश्च मदनवासादी हेतुर्न भवति किन्तु देवमेव
For Private And Personal Use Only

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691