Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 623
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir सदस्येत्यर्थः । राज्येन हेतुना ॥८॥९॥ आनुपूर्व्या युक्तं ज्येष्ठानुक्रमेण सङ्गतम् आत्मनि युक्तं च । भरणसमर्थे त्वय्येव प्राप्तम् ॥१०॥ भवत्विति । पतिनेति नाभाव आर्षः। रजनी यया रजनीव । भूमिः शशिनेव त्वया अविधवा भवतु ॥११॥ ममेकस्य शोकाश्रपातमसड़मानः कथमेषामणि सहिष्यत ।। तदानुपूर्त्या युक्तं च युक्तं चात्मनि मानद । राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु ॥१०॥ भवत्वविधवा भूमिः समग्रा पतिना त्वया। शशिना विमलेनेव शारदी रजनी यथा ॥ ११॥ एभिश्च सचिवैः सार्द्ध शिरसा याचितो मया । भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि ॥१२॥ तदिदं शाश्वतं पित्र्यं सर्व प्रकृतिमण्डलम् । पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥१३॥ एवमुक्त्वा महाबाहुः सबाप्पः कैकयीसुतः। रामस्य शिरसा पादौ । जग्राह विधिवत्पुनः ॥१४॥ तं मत्तमिव मातङ्ग निःश्वसन्तं पुनःपुनः । भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ॥१५॥ इति मत्वा युद्धाय संनद्धैरिव रथगजतुरगपदातिभिः सामागतोऽस्मि । सचिवैः मम हि याचनमुपेक्ष्यमस्मद्राज्यानेदिकैः पूजनीयः सचिवैयांचित । तवानतिकमणीयं हि । याचितः ममाग्रतः स्थितिरेखालं तव कार्यकरणाय किंपुनर्याचनेपि कृते । शिरसा याचितः “शिरसा याचतस्तस्य वचनं । न कृतं मया" इति खलु तव हृदयमनुशेते । मया एतावत्पर्यन्तं त्वमेव मां याचित्वा मम मनोरथं पूरितवानसि । भ्रातुः किमर्थ याचितव्यं तवानुजो न भवामि किम् । शिष्यस्य अनुजो भूत्वा भवता सह किमंशभाक् तिष्टामि मन्त्रसम्बन्धोऽपि त्वत्तः खलु । दासस्य शिष्यो भूत्वा क्रयविक्रयाहों न भवामि किम् अतः प्रसादं कर्तुमर्हसि उक्तैरमोघेः हेतुभिर्मम याच्न सफलां कुरुष्व ॥ १२ ॥ एभिश्च सचिवरित्यस्य विवक्षितं दर्शयति-तदिति । तत्पुरवर्तनदशायामसन्निहितमिदम्, इदानीं सन्निहितम् । शाश्वतं सनातनम्, परम्पराप्राप्तमिति यावत् । पूजितं पूजाईम् । प्रकृतीना मन्त्रिपृभृतीनां मण्डलं समूहम् नाविक्रमितुमर्हसि, तद्वचनं नातिक्रमणीयमित्यर्थः ॥ १३॥ एवमिति । महाबाहुः प्रसारितबाहुरिति यावत् । कैकयीसुतः मातुर दोषादियमवस्थेति भावः । पुनरिति पूर्व याचितवान् ततः शरणागतिमकरोदित्यर्थः ॥ १४ ॥१५॥ प्राप्तापवादस्य । राज्येन । हेतो तृतीया ॥ ८॥९॥ आनुपूा युक्तं ज्येष्ठक्रमेण प्राप्तम् युक्तं च आत्मनि योग्यम् ॥२०॥ पतिना । नाभाव आर्षः । शशिनेव त्वया पतिना रजनी यथा रजनीव चेति यथेवशब्दयोरन्वयः ॥ ११ ॥ १२ ॥ शाश्वतं परम्पराप्राप्तमित्यर्थः ॥ १३-१५ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691