Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
प्रचारित्यर्थः ॥२१-२४॥ ते मुखं प्रेक्ष्य स्थितामिति शेषः । मां मनसि स्थितः सन्निति शेषः । आश्रयमाश्रयभूतं काष्ठादिकम् ॥ २५-२८॥
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् । काञ्चनं रजसा ध्वस्त क्लिष्टं चन्द्रमिवाम्बुदैः ॥२५॥ मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् । भृशं मनसि वैदेहि व्यसनारणिसम्भवः ॥२६॥ ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रजः। पादावासाद्य जग्राह वसिष्ठस्य च राघवः ॥२७॥ पुरोहितस्यानिसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिपः। प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः ॥२८॥ ततो जघन्यं सहितैः समन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः । जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ॥२९॥ उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् । श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजा पतिम् ॥ ३०॥ किमेष वाक्यं भरतोऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति । इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥३१॥ स राघवः सत्यधृतिश्च लक्ष्मणो महानुभावो भरतश्च धार्मिकः । वृताः सुहाद्भिश्च विरेजुरध्वरे यथा सदस्यः सहितास्त्रयोऽग्नयः ॥ ३२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये
श्रीमदयोध्याकाण्डे व्युत्तरशततमः सर्गः ॥ १०३ ॥ ततो जघन्यं वसिष्ठरामोपवेशादनन्तरसुपोपविष्टः । “प्रसमुपोदः पादपूरणे" इति द्विवचनम् ॥ २९ ॥ कृताञलिः अभूदिति शेषः ॥३०॥ इतीवेत्यत्र इवशब्दो वाक्यालङ्कारे ॥ ३१ ॥३२॥ इति श्रीगोविन्द श्रीरामायणभू. पीताम्बरा. अयोध्याकाण्ड युत्तरशततमस्ससर्गः ॥ १०३॥ मुखमिति । प्रेक्ष्य स्थितायाः, ममेति शेषः । शोको मनसि स्थितस्सन्निति शेषः । आश्रयम् आश्रयभूतकाष्ठादिकम् ॥ २६-२८ ॥ तत इति । जघन्यं वसिष्ठरामो पवेशनानन्तरम् । उपोपविष्टः कृताञ्जलिः, अभूदिति शेषः ॥२९-३२॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्याया। व्युत्तरशततमः सर्गः ॥ १०३॥
For Private And Personal Use Only

Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691