Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बा.रा.भू.
स समृद्धामिति । भवाय भद्राय । " भवो भद्रे हरे प्राप्तो सत्ता संसारजन्मसु ” इति वैजयन्ती ॥ ३ ॥ न सर्वसुलभं राजत्वमित्याह - राजानमिति । ॥ ३०३ ॥ प्राहुः प्राकृता जना इति शेषः । स राजा मम देवत्वे मतः । देवत्वेन सम्मत इत्यर्थः ॥ ४ ॥ तनि०- ये लोकाः राजानं मानुषं प्राहुः त एव यस्य ते धर्मार्थ
स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव । अभिषेचय चात्मानं कुलस्यास्य भवाय नः ॥ ३ ॥ राजानं मानुषं प्राहुर्देवत्वे समतो मम । यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥ ४ ॥ केकयस्थे च मयि तु त्वयि चारण्य माश्रिते । दिवमार्यो गतो राजा यायजूकः सतां मतः ॥ ५ ॥ निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे । दुःख शोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ॥ ६ ॥ उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः । अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ ॥ ७ ॥ प्रियेण खलु दत्तं हि पितृलोकेषु राघव । अक्षय्यं भवतीत्याहुर्भवश्चैव पितुः प्रियः ॥ ८ ॥ त्वामेव शोचंस्तव दर्शनेप्युस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् । त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मर न्नस्तमितः पिता ते ॥ ९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे एकोत्तरशततमः सर्गः ॥ १०१ ॥ सहितं वृत्तममानुषं प्राहुः । मनुष्यसंस्थानत्वेपि अतिमानुषशील वृत्तवेपेर तिलङ्घितसर्वलोक साम्पत्वेन देवत्वे नारायणत्वे मम संमत इत्यर्थः ॥ ४ ॥ एवं सन्निहितनीति प्रश्नस्योत्तरमुक्त्वा प्राथमिकराजविषय प्रश्नस्योत्तरमाह- केकयस्थ इति । यायजूकः इज्याशीलः । " इज्याशीलो यायजूकः " इत्यमरः ॥ ५ ॥ मन्नि गमनानन्तरं कृति दिवसेषु राजा दिवं गत इत्यत्राह - निष्क्रान्तमात्र इति ॥ ६ ॥ ७ ॥ भवद्भयां दत्ते किं मयापि दातव्यमित्यत्राह - प्रियेणेति ॥ ८ ॥ अप्रियत्वमेव दर्शयति-त्वामेवेति । रुग्णः पीडित इति यावत् ॥ ९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरा० पीता• अयो० एकोत्तरशततमः सर्गः १० १ | भवाय भद्राय ॥ ३ ॥ देवत्वप्रापकतपश्चरणं विहाय मम राज्याभिषेकेण किमित्यत आह- राजानमिति । यद्यपि राजानं मानुषं प्राहुः तथापि मम देवत्वे सम्मतः । कुतः ? यस्य वृत्तममानुषं दिव्यं देवत्वसम्पादकमित्यर्थः । तपश्चरणेन क्रेशद्वारा देवत्वं राज्यपरिपालनेन भोगद्वारा देवत्वमिति भावः ॥ ४ ॥ नतु पितरि जीवति कुतो मम राज्याधिकारः ? इत्यत आह केकयस्थ इति । यायजूकः इज्याशीलः ॥५-८ ॥ त्वामेवेति । त्वामेव शोचन्नित्युक्त्वा पुनस्तव शोकमग्र इत्युक्तिः स एव शोकस्तस्यावसादहेतुरिति प्रतिपादयितुमिति ज्ञेयम् ॥९॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्वदीपि० अयोध्याकाण्डव्याख्यायाम् एकोत्तरशततमः सर्गः ॥ १०१ ॥
For Private And Personal Use Only
टी.अ.कां. म० १०१
॥३०३॥

Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691