Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 605
________________ Acharya Shri Kalassagarsun Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kabalirth.org धनानां न्यायार्जनादिपर्मचतुष्टयं वा । तदपि तत्रैवोक्तम्-" न्यायेनार्जनमर्थस्य रक्षणं वर्धन तथा । सत्पात्रे प्रतिपत्तिश्च राज्यवृत्तं चतुर्विधम् ॥” इति। सप्तवर्गः स्वाम्पमात्यादि। यथोक्तम्-"स्वाम्यमात्याश्च राष्ट्रं च दुर्ग कोशो बलं सुहृत् । परस्परोपकारीदं राज्य सप्ताङ्गमुच्यते॥" इति । यदा स्वपक्षस्थ Mजनावान्तरभेदसप्तकं वा । यथाद-"निजोऽथ मैत्रश्च समाश्रितश्च सुबन्धुजः कार्यसमुद्भवश्च । भृत्यो गृहीतो विविधोपचारैः पक्षं बुधाः सप्तविध वदन्ति ॥” इति । यद्वा प्रधानव्यूहाः सप्त वा सप्तवर्गः। यथा-"श्येनः सूची च वज्रश्च शकटो मकरस्तथा । दण्डाख्यः पद्मनामा च व्यूहाः सप्त प्रधानतः॥" इन्द्रियाणां जयं बुद्धा पाडण्यं दैवमानुषम् । कृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ॥७॥ इति । अष्टवर्गमाह कामन्दकः-"कृषिवाणिज्यदुर्गाणि सेतुः कुञ्जरबन्धनम् । खन्याकरः करादानं शून्यानां च निवेशनम् । अष्टवर्गमिमं साधु स्वस्थ वृत्तो न लोपयेत् ॥” इति । यद्वा पैशुन्याद्यष्टकं वा अष्टवर्गः। यथा-"पैशुन्यं साहसं द्रोहमी सूयार्थदूषणम् । वाग्दण्डयोश्च पारुष्यं क्रोधजोऽपि AGIगुणोऽष्टकः ॥” इति । ईर्ष्या क्षान्त्यभावः क्षान्तिविरोधी वा कश्चिद्गणः, अज्ञदुर्बलकृतापराधासहिष्णुत्वमिति यावत् । असूया तु गुणेष्वपि दोषारोपः। वाक्पारुष्यं दण्डपारुष्यं च गुणद्वयम् । अथ त्रिवर्गः धर्मार्थकामाः । यदा उत्साहप्रभुत्वमन्वशक्तयनिवर्गः । यद्वा परेषां क्षयस्थानवृद्धयः। "क्षयःस्थान Mच वृद्धिश्च त्रिवर्गों नीतिवेदिनाम्" इत्यमरः । यद्धा अशक्यसमुद्यमादिकार्यव्यसनत्रयं वा । यथाह कामन्दक:-"वस्तुष्वशक्येषु समुद्यमश्च शक्येषु Mमोहादसमुद्यमश्च । शक्येष्वकालेषु समुद्यमश्च विधेव काय्ये व्यसनं बदन्ति ॥” इति । तिम्रो विद्या त्रयीवार्तादण्डनीतयः " आन्वीक्षिकी त्रयी वाता दण्डनीतिश्च" इति विद्यायाश्चतुर्विधत्वेपि आन्वीक्षिक्याखय्यामन्तर्भावः। तथाई कामन्दकः “त्रयी वार्ता दण्डनीतिरिति विद्या हि मानवाः । त्रय्या एव विशेषोऽयमियमान्वीक्षिकी मता॥"इति । त्रयी वेदः, वार्ता कृपिगोरक्षवाणिज्यम् दण्डनीतिः नीतिशास्त्रम्॥६९॥ इन्द्रियाणां जयं जयोपायम्।षड्गुणा समुद्यमश्च शक्येषु मोहादसमुद्यमश्च । शक्येष्वकालेषु समुद्यमश्च विधैव कार्य व्यसनं वदन्ति ॥" यद्वा प्रभुमन्त्रोत्साहशक्तयः। अथ तिम्रो विद्याः-त्रयीवार्तादण्ड M नीतयः । आन्वीक्षिक्यानय्यामन्तर्भावात् त्रित्वोक्तिः ॥६९॥ इन्द्रियाणां जयं जयोपायम् बुध्वा प्रजापालनस्य मूलमिन्द्रियजयं प्रथमं बुवा पाइगुण्यं षडगुणा एवं पाडगुण्यम् । स्वार्थे ष्यन् । सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः षडगुणाः। देवमानुषं देविकं मानुषं च व्यसनम्। तत्र देवव्यसनं पञ्चविधम्, मानुषं च पञ्चविधम् । Mतथा कामन्दकीये-" हताशनो जल च्याधिई भिक्षं मरणं तथा । इति पथविधं देवं मानुषं व्यसनं परम् ॥" मानुषव्यसनं तु कामन्दकीये-"क्षायुक्तेभ्यश्च चोरेभ्यः परेभ्यो राजवल्लभात् । पृथिवीपतिलोभाच्च प्रजानां पञ्चधा भयम्" इति । कृत्यम् अलब्धवेतनावमानिनकोपितभीषितवर्गेषु शत्रुसम्बन्धिषु अभिमतवस्तुप्रदानेन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691