Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
जा.रा.भू. ॥२९८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोभात् न वध्यते कच्चित् ॥५७॥ गृहीत इति । पृष्टः प्रश्नैः शोधितः। काले कालविशेषे । दृष्टः सकारणः चौर्यलब्धद्रव्यवत्तया वा दृष्टः । लोभात् मुषितं धनं तव दास्यामीति तद्दत्तधनलोभान्न मुच्यते कच्चित् ॥ ५८ ॥ व्यसन इति । आढयस्य दुर्गतस्य दरिद्रस्य च । व्यसने विवादरूपसङ्कटे प्राप्ते । अर्थ व्यवहारम् । “अर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रे वस्तु हेतुनिवृत्तिषु ॥” इति वैजयन्ती । विरागाः विगतधनरागाः । पश्यन्ति
गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः । कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ ५८ ॥ व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव । अर्थ विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥ ६९ ॥ यानि मिथ्याभिशस्तानां पतन्त्यस्त्राणि राघव । तानि पुत्रपशून घ्नन्ति प्रीत्यर्थमनुशासतः ॥ ६० ॥ कच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव । दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ ६१ ॥ कच्चिदगुरूंश्च वृद्धांश्च तापसान देवतातिथीन् । चैत्यश्च सर्वान सिद्धार्थान ब्राह्मणांश्च नमस्यसि ॥ ६२ ॥ कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः । उभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥ ६३ ॥ परीक्षन्ते कञ्चित् ॥ ६९ ॥ यानीति । मिथ्याभिशस्तानां राज्ञाम् अविचार्यप्रवर्तितमिथ्याभियोगानां प्रजानां यानि अत्राणि अश्रूणि पतन्ति तानि प्रीत्यर्थमनुशासतः राज्ये न्यायान्यायावविचार्य्यं केवलभोगार्थं राज्यं कुर्वत इत्यर्थः ॥ ६०॥ कच्चिदृद्धानिति । दानेन अभिमतवस्तुप्रदानेन, मनसा खेड़ेन, वाचा सान्त्ववचनेन एतैस्त्रिभिर्बुभूषसे, प्रातुमिच्छसि वशीकर्त्तुमिच्छसि कचिदिति यावत् । भू प्राप्तावात्मनेपदी इति गणपाठे पठितत्वादात्मनेपदी ॥ ६१ ॥ कच्चिद्रूनिति । चैत्यान् देवतावासभूतचतुष्पथस्थमहावृक्षान् । सिद्धार्थान् निष्पन्नप्रयोजनान् । यागादिना लब्धामुष्मिक प्रयोजनानिति यावत् ॥ ६२ ॥ कच्चिदर्थेनेति । अर्थेन धर्मे न बाधसे कच्चित् । धर्मार्जनयोग्ये पूर्वाह्णे अर्थार्जनं कृत्वा धर्मे न बाधसे कञ्चिदित्यर्थः । धर्मेणार्थे न लोभात् न वध्यते न दण्डयते कच्चित्, धर्माधिकृतैरिति शेषः ॥ ५७ ॥ गृहीत इति । पृष्टः प्रश्नेन शोधितः काले द्रव्यापहरणकाले दृष्टः सकारणचौर्यलब्धद्रव्य सहितः ॥ ५८ ॥ व्यसन इति । आहचस्य दुर्गतस्य दरिद्रस्य च व्यसने निवातरूपसङ्कटे प्राप्ते अर्थ व्यवहारं विरागाः पश्यन्ति परीक्षन्ति कश्चित् ॥ ५९॥ यानीति । प्रीत्यर्थमनुशासतः भोगार्थ राज्यं कुर्वतः ॥ ६० ॥ दानेन अभिमतवस्तुप्रदानेन मनसा स्नेहेन वाचा सान्त्ववचनेन च त्रिभिरेतैः बुभूषसे कश्चित् । प्राप्तुमिच्छसि वशीकर्तुमिच्छसि कञ्चिदिति यावत् ॥ ६१ ॥ चैत्यान् देवतावास भूतचतुप्पयस्यमहावृक्षान् । सिद्धार्थान् निष्पन्नामुष्मिकप्रयोजनान् ॥ ६२ ॥ अर्थेन धर्मे न बाधसे
For Private And Personal Use Only
टी.अ.कां. स० [१००
॥२९८॥

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691