Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
www.kabatirth.org
Acharya Shri Kalassagarsun Gyarmandie
Shri Mahavir Jan Aradhana Kendra
तत्पश्चात् शवमः तत्पश्चात्सुमन्त्रबगत इत्याद-सुमन्त्र इति । सुमन्त्रोप्यदूरात् समीपे शत्रुनमन्वपद्यत अन्यगच्छत् । तत्र हेतुमाह रामेति । रामदर्शनज स्तर्षः रामदर्शनमदिइय जनितोऽभिलाषः। “कामोऽभिलापस्तश्च" इत्यमरः। तस्य शवनस्पच चकारात् सुमन्त्रस्प चास्तिहीत्यर्थः। सुमन्त्रस्य त्वरितागमनात् वसिष्ठ एपमात्रानयने नियुक्त इत्यावेदितम् ॥ ३॥ गच्छन्निति । तापसालयसंस्थितां तापसाळयानां मध्ये स्थिताम्, तापसालयसमान
सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत । रामदशेनजस्तषों भरतस्यव तस्य च ॥ ३॥ गच्छन्नेवाथ भरतस्तापसा लयसंस्थिताम् । भ्रातुः पर्णकुटी श्रीमानुटजं च ददर्श ह ॥ ४॥ शालायास्त्वगृतस्तस्या ददर्श भरतस्तदा । काष्ठानि चावभयानि पुष्पाण्युपचितानि च ॥५॥ सलक्ष्मणस्य रामस्य ददाश्रममीयुषः । कृतं वृक्षेष्वभि ज्ञानं कुशचीरैः क्वचित् कचित्॥६॥ ददर्श च बने तस्मिन् महतः सञ्चयान् कृतान् ।मृगाणां महिषाणां च करीषैः
शीतकारणात् ॥७॥ गच्छन्नेव महाबाहुर्युतिमान् भरतस्तदा। शत्रुघ्नं चाब्रवीदृष्टस्तानमात्यांश्च सर्वशः॥८॥ संस्थानामितिवार्थः। पर्णकुटीम् भायगारभूता पर्णशालाम् । उटजं दिक्षया समागतेः तापसेःसह सुखावस्थानार्थमुपकल्पिता पर्णशालाम् । यदाभातुः पर्णकुटी सीतया सदशपना निर्मिता पर्णशालाम् । श्रीमान तादात्विकपीतिजनितकान्तिमान् । उटनं दिवावस्थानार्थ कल्पितं पर्णमण्डपम् । यद्वार पर्णशाला.महाशालाम् । उर्ज तन्मध्यतिसदावस्थानास्थानम् । तथेव वक्ष्यति ददर्श महतीमित्यादिना । ददर्श चितरुत्प्रेक्षितवान् ॥१॥ चिह्नान्ये वाह-शालाया इत्यादिना । काष्ठानि रात्री प्रकाशाय ज्वलनीयानि । पुष्पाणि पूजार्थानि ॥५॥ सलक्ष्मणस्पेति । ईयुषः जलाशयादाश्रमं गच्छतो रामस्य । “उपेयिवाननाश्चाननूचानच" इत्यत्र नात्रोपसर्गस्तन्त्रम् । अन्योपसर्गपूर्वानिरुपसर्गाच्च भवत्येवेति वृत्तिकृतोक्तत्वादनुपसर्गपूर्वादिणः कसुः। कुशादिभिः कृतम् अभिज्ञानं बिहम्, अन्योन्यस्य गमनागमनपरिज्ञानार्थ कृतं चिह्नं ददर्श ॥६॥ ददर्श चेति । करीषैः कृतान सञ्चया नित्यन्वयः । शीतकारणात शीतनिवारणार्थम् ॥७॥ गच्छन्निति । अमात्यान सुमन्त्रम्, बहुवचनं पूजार्थम् । यद्वा अनेनैवावगम्यते अन्येप्यमात्याः सुम
रामदर्शनजस्तः रामदर्शनमविश्य जनितामिलापः । तस्य शत्रुघ्नस्य चकारेण सुमन्त्रस्य च ॥३॥ तापसालयसंस्थिता तापसालयसमानसंस्थानों पर्णकुटीम् अग्न्य Mगारनिवासभूता पर्णशालामुटजंगबहिन्सुखावस्थानार्थमुपकल्पितमाश्रमं च ददशेत्यर्थः ॥४॥ उपचितानि संपादितानि ॥५॥ आश्रमम् ईपुषः प्राप्तवतःM
कृतमभिज्ञान मार्गपरिज्ञानार्थ कृतचितम् । कुशची कशः बल्कलैः॥६॥ मुगाणां महिषाणां करीः कृतान सञ्चयानिति सम्बन्धः ॥ ७॥ एषमेतान पदार्थान ।
For Private And Personal Use Only

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691