Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 594
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir वा.रा.भू. वैजयन्ती । वाध्यवस्त्राभरणादिकं पुरुषमुखेन सम्प्रेष्य अन्तःपुरप्रेपितं परराजप्रेपितमिति प्रलोभ्य परीक्षां कुर्वन्ति राजानः, तामतीतानित्यर्थः । पितृ.। ॥२९॥ पितामहान् कुलक्रमागतान् । शुचीन करणत्रयशुद्धियुक्ताम् ॥२७॥ कच्चिन्नोग्रेणेति । तव उग्रेण दण्डेन उद्वेजितप्रजं पीडितप्रजायुक्तं राष्ट्र राज्य स.१०० मन्त्रिणः नानुजानन्ति नानुमन्यन्ते कच्चित्, राजानं त्वामुग्रदण्डात निवर्तयन्ति कच्चिदित्यर्थः ॥२८॥ कञ्चित्वामिति । उपप्रतिग्रहीतारमित्युपमानी कच्चिन्नोग्रेण दण्डेन भृशमुद्धेजितप्रजम् । राष्ट्र तवानुजानन्ति मन्त्रिणः कैकयीसुत ॥२८॥ कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा। उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥२९॥ उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् । शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥३०॥ पमेययोः साधारणविशेषणम् । उग्रेण दण्डोपायेनादण्ज्येभ्यो धनग्रहणं कुर्वन्तं त्वाम् उग्रप्रतिग्रहीतारम् उग्रेण दुर्दानेन धनप्रतिग्रहीतारं पतितं यष्टुकाम पतितं याजका ऋत्विज इव, उग्रेण कर्मणा बलात्कारेण प्रतिग्रहीतारं कामयानं पुरुषं स्त्रिय इव वचनाजानन्ति कच्चित्, प्रजा इति शेषः। प्रजावमान हेतुभूतं न्यायातिकमेण उग्रकरग्रहणं त्वयि नास्ति कच्चिदिति भावः ॥२९॥ उपायेति । उपायेषु सामायुपायेषु । कुशलं निपुणं वैद्यं कणिकोक्तकुटिल नीतिविद्याविदम् (चाणक्यायुक्तकुटिलनीतिशास्त्रविदम् ) भृत्यसन्दूपणे रतम् अन्तरङ्गभृत्यानां सन्दूषणे असदोषोद्घाटनेन तद्विघटने रतम् । शूरं राज हिंसनेपि निर्भयम् । ऐश्वर्यकामं क्रमेण राजेश्वर्याक्रमणकामं च पुरुषं यो न हन्ति स राजा तेनैव वध्यते, राज्यादभ्रष्टो भवतीत्यर्थः। एवंविधः पुरुषः तो परीक्षामतीतान् तबालोलुपानित्यर्थः । अत एव शुचीन करणत्रयशुद्धियुक्तान । पितृपैतामहान् कुलक्रमागतान ॥ २७ ॥ राज्यमनुजानन्ति रक्ष्यत्वेनानुमन्यन्ते कञ्चित् ॥ २८ ॥ पतितं यष्टुकामं पतितम् । याजका यथा ऋत्विज इव उम्रप्रतिग्रहीतारम् उप्रेण कर्मणा प्रतिग्रहीतारम, बलात्प्रतिग्रहीतारमिति यावत् । कामयानं कामुकं स्त्रिय इव च त्वा नावजानन्ति कचित, प्रजा इति शेषः । प्रजातिक्रमणमुप्रकरग्रहणं च त्वयि नास्ति कचिदित्यर्थः ॥ २९ ॥ उपायकुशलमिति । सामा छापायचतुरम् वैद्यं विद्याविदं नीतिशास्त्रज्ञमिति यावत् । भृत्यसन्दूषणे रतं येन केनापि हेतुना आप्तभृत्यविघटने रतं शूरं मरणनिर्भयम् ऐश्वर्यकामं राज्या भिलाषिणमितियावत् । यो न हन्ति न वध्यते, एवंविधपुरुषस्त्वत्सन्निधौ न वर्तते ॥३०॥ कतक०-पाजकाः किश्चित्पाषानुसन्धानेन पतितमिव स्वामयाज्योऽयमिति मत्वा नावजानन्ति किल । तत्र दृष्टान्तः-उप्रेत्यादि । खिषः कुलत्रियः । उमापहीनजातीयत्रीप्रतिमहीताई तां च कामपानं कामयमान तस्यामत्यन्तासक्तं तथाऽवजानन्तीत्यर्थः । परेतु उपप्रतिग्रहीतारम् उमः शिवः तस्यतिग्रहीतारं अल्पपुस्वम्, तत्प्रतिग्रहीतुरीशषण्डतायाः कर्मविपाकशाने उक्तरित्याः ॥ २९ ॥ प ॥२९४ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691