________________
[ अदाभ्यः
( २० )
अतिः तद्वैतद्देवाः । रेतः ( वाचः सकाशात्पतितं गर्भ) चर्मन्वा यस्मिन्वा बभ्रुस्तद्ध स्म पृच्छन्त्यलेव त्या ३ दिति ततोऽत्रिः सम्बभूव श० १ । ४ । ५ । १३ ।। वागेवात्रिर्वांचा हान्नमद्यतेऽत्तिर्ह वै नामैतद्यदत्रिरिति । श० १४ । ५ । २।२॥
अत्रिणः अत्रिणो वै रक्षार्थसि । प० ३ । १ ॥ पाप्मानोऽत्रिणः । ष० ३ | १ ॥
रक्षांसि वै पाप्मत्रिणः । ऐ० २ । २ ॥
अथनिधनम् ( साम ) ( देवाः ) ब्रह्मवर्श्वसमथनिधनेनावारुन्धत । तां● १० । १२ । ३ ॥
अथर्ववेदः तानथर्वण ऋषीनाथर्वणांश्चार्षेयानभ्यश्राम्यदभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः सन्तप्तेभ्यो यान् मन्त्रानपश्यत् स आथर्वणो वेदोऽभवत् । गो० पू० १ । ५ ॥ शन्नो देवीरभिष्टय इत्येवमादिं कृत्वा अथर्ववेदमधीयते । गो० पू० १ । २९ ॥
1
अथर्वणां चन्द्रमा देवतं तदेव ज्योतिः सर्वाणि छन्दांस्यापः स्थानम् । गो० पू० १ । २९ ॥ येऽथर्वाणस्तद्वेषजम् । गो० पू० ३ । ४ ॥
""
अथर्वणामङ्गिरसां प्रतीची ( दिक् ) । तै०३ । १२ । ९ । १ ॥ अथर्वा तद्यद्व्रवीदथावङेनमेतास्वेवाप्स्वन्विच्छेति तदथर्वाऽभवत् तदथर्वणोऽथर्वत्वम् । गो० पू० १ । ४ ॥
(यजुः ११ । ३२) - प्राणो वाऽअथर्वा । श० ६ । ४ । २ । १ ॥ प्राणोऽथर्वा । श० ६ । ४ । २ । २ ॥
अथर्वाङ्गिरसः अथर्वणामेकं पर्वव्याचक्षाण इवानुद्रवेत् । श० १३ ।
""
"
""
"
95
23
""
""
33
"
४।३।७ ॥
अङ्गिरसामेकं पर्वव्याचक्षाण इवानुद्रवेत् । श० १३ | ४१३।८॥
मेद आहुतयो ह वाऽपता देवानाम् । यदथर्वाङ्गिरसः । श० ११ | ५ | ६।७॥
अदाभ्यः ( ग्रहः ) ते ( देवाः) ऊचुः । अभाम वाडएनान् (असुरान् ) इति तस्माददाभ्यो न वै ( असुराः) नोऽदभन्निति तस्माददाभ्यो वाग्वाऽअदाभ्यः । श० ११ । ५ । ९ । ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org