Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi
View full book text
________________
[अन्नम्
। ६६४ ) भनम् यश वै सोमो राजानाद्यम् । कौ० ९॥६॥ , एष वै सोमो राजा देवानामन्नं यश्चन्द्रमाः । श०१।६।४।
॥२।४।२।७॥ ११ । १।४।४!! , अन्न सुरा । तै०१। ३ । ३।५ ॥ , अन्नं विशः । श०२।१।३।८ ॥ , अनं वै विशः। श० ४।३।३।१२।५।१।३।३॥६।
७।३।७॥ .. अन्नं वै श्रीविराट । गो० पू० ५।४॥ गो० उ०१ । १९ ॥ , श्रीर्विराडन्नाद्यम् । कौ० १ । १ ॥२॥३॥ १२॥ २॥ , श्री विराड् यशोऽन्नाद्यम् । गो० पू० ॥२०॥ गो० उ० ६.१६॥
विराडनाद्यम् । ऐ०४। १६ ॥ ८ ॥ ४॥
एतद्वै कृत्स्नमन्नाद्यं यद्विराट् । कौ० १४ । २॥ , अनं विराट् । कौ०९ ! ६ ॥ १२॥ ३॥ तै० १।६।३।४॥
१।८।२।२॥ तां०४। ८।४॥ अन्नं विराट् तस्माद्यस्यैवेह भूयिष्ठमन्नं भवति स एव भूयिष्ठ
लोके विराजति तद्विराजो विराट्त्वम् । ऐ० १ । ५ ॥ , अन्नं वै विराट् । ऐ०१।५॥४।११॥५॥ १९ ॥६२० ॥
श०७।५।२।१९ ॥ , अन्नं वै पङ्क्तिः । गो० उ०६।२॥
पङ्क्तिी अन्नम् । ऐ० ६ । २० ॥ पातमन्नम् । तां० १३ । १।९॥ पाङ्क्त पञ्चविधम् ) ह्यन्नम् ( अश्यं खाद्यं चोष्यं लेय पेयमिति सायणः)। तां०५।२ । ७॥ अन्नं पा इडा । ऐ० ८ ॥ २६ ॥ कौ० ३।७॥ मनं वा आपः । श० २।१।१।३॥७।४।२।३७ ॥८॥ २।३।६॥ तै०३।८।२।१॥३।८।१७।४॥
अन्नं वृष्टिः । गो० पू० ४।४, ५॥ , सप्तदश न म् । श०८।४।४।७॥ , मन्नं वै सप्तदशः। तां० २।७।७॥ १७ । ६ । २॥ १९ ।
११ । ४॥२०।१०।१॥२५॥ ६ ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802