Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi
View full book text
________________
( ६६७ ) [ममृतम् भतार्यामा प्रजा वा अनुरित्याहुः । प्रजानां यमन इति । गो० उ०
५।९॥ असराः गन्धेन च वै रूपेण च गन्धर्वाप्सरसश्चरन्ति । श०६।४।
१४॥ अभीशुः अभीशवो वै रश्मयः । श०३।४।३। १४ ॥ अभ्रम् अभ्रमेव सविता । गो पू०१। ३३॥ अमावास्या चन्द्रमा वा अमावास्यायामादित्यमनुप्रावेशति ।ऐ०८।२८॥
अथैतदेव वृत्रहत्यं यदामावास्यं ( हविः) वृत्रास्माऽ एतजनुषऽ आप्यायनमकुर्वन् । श० १।६।४ । १२ ॥ आमावास्यं वै सान्नाय्यम् । श० २।४।४।१५॥
अमावास्या वै सरस्वती । गो० उ०१ । १२॥ ,, तस्मादमावास्यायां नाध्येतव्यं भवति । ष०४।६॥ अमृतः अमृता देवाः । श० २।१।३ । ४॥ अमृतम् अमृतं वाऽ आपः। श०१६ । ३.७॥४।४।३। १५ ॥ ,, तद्यत्सदमृत सोमः सः । श०६।५।१।८॥ ,, अमृतं वै हिरण्यम् (यजु० १८ । ५२ )। श०९।४।४।
५॥ तै०१।३।७। ७॥ ,, अमृत हिरण्यम् । श०१०।४।१।६॥ तां०९।९।४॥ , (यजु० १ । ३१ ) तेजो ऽसि शुक्रमस्थमृतमसि ( आज्य!)।
श०१।३।१। २८ ॥ ,, प्राणो ऽमृतम् । श० १०।२।६।१८॥ ,, अमृतमु वै प्राणाः । श०९।१ । २ । ३२॥
सदमृतम् । श०१४।४।१ । ३१ ॥ ॥ अथ यद् ब्रह्म तदमृतम् । जै० उ०१। २५ । १०॥ , अमृतं वा ऋक् । कौ०७।१०॥ , अमृतं वै रुक् (-दीप्तिः ) । श० ७ । ४।२।२१ ॥ ,, अमृतत्वं वै रुक् ( यजु० १८। ४८)। श०९।४।२।१४॥ , अमृतमेव सप्तमी चितिः। श०८।७।४।१८॥
अमृतमिव हि स्वर्गो लोकः । तै० १ । ३ । ७।५ ॥ किं नु ते ऽस्मासु (देवेषु) इति ॥ अमृतमिति । जै० उ०३। २६॥ ८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802