________________
( ६६७ ) [ममृतम् भतार्यामा प्रजा वा अनुरित्याहुः । प्रजानां यमन इति । गो० उ०
५।९॥ असराः गन्धेन च वै रूपेण च गन्धर्वाप्सरसश्चरन्ति । श०६।४।
१४॥ अभीशुः अभीशवो वै रश्मयः । श०३।४।३। १४ ॥ अभ्रम् अभ्रमेव सविता । गो पू०१। ३३॥ अमावास्या चन्द्रमा वा अमावास्यायामादित्यमनुप्रावेशति ।ऐ०८।२८॥
अथैतदेव वृत्रहत्यं यदामावास्यं ( हविः) वृत्रास्माऽ एतजनुषऽ आप्यायनमकुर्वन् । श० १।६।४ । १२ ॥ आमावास्यं वै सान्नाय्यम् । श० २।४।४।१५॥
अमावास्या वै सरस्वती । गो० उ०१ । १२॥ ,, तस्मादमावास्यायां नाध्येतव्यं भवति । ष०४।६॥ अमृतः अमृता देवाः । श० २।१।३ । ४॥ अमृतम् अमृतं वाऽ आपः। श०१६ । ३.७॥४।४।३। १५ ॥ ,, तद्यत्सदमृत सोमः सः । श०६।५।१।८॥ ,, अमृतं वै हिरण्यम् (यजु० १८ । ५२ )। श०९।४।४।
५॥ तै०१।३।७। ७॥ ,, अमृत हिरण्यम् । श०१०।४।१।६॥ तां०९।९।४॥ , (यजु० १ । ३१ ) तेजो ऽसि शुक्रमस्थमृतमसि ( आज्य!)।
श०१।३।१। २८ ॥ ,, प्राणो ऽमृतम् । श० १०।२।६।१८॥ ,, अमृतमु वै प्राणाः । श०९।१ । २ । ३२॥
सदमृतम् । श०१४।४।१ । ३१ ॥ ॥ अथ यद् ब्रह्म तदमृतम् । जै० उ०१। २५ । १०॥ , अमृतं वा ऋक् । कौ०७।१०॥ , अमृतं वै रुक् (-दीप्तिः ) । श० ७ । ४।२।२१ ॥ ,, अमृतत्वं वै रुक् ( यजु० १८। ४८)। श०९।४।२।१४॥ , अमृतमेव सप्तमी चितिः। श०८।७।४।१८॥
अमृतमिव हि स्वर्गो लोकः । तै० १ । ३ । ७।५ ॥ किं नु ते ऽस्मासु (देवेषु) इति ॥ अमृतमिति । जै० उ०३। २६॥ ८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org