Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 769
________________ (मविः ( ६६८ ) अमेध्यम् तद्यदमेध्य रिप्रं तत् । श०३।१।२।११॥ भस्त्रिका अम्बिका ह वै नामास्य (रुद्रस्य) स्वसा। श० २।६। २॥९॥ (मैत्रायणीसहितायाम् १।१०। २०:-शरदै रुद्रस्य योनिः स्वसाम्बिका......... ...अम्बी वैली भगनानी तस्मात्त्यम्बकाः ॥ काठकसंहितायाम् ३६ । १४:-शरदै रुद्रस्य स्वसाम्बिका ........ अम्बी वै स्त्री भगानानी तस्मात्त्य म्बकाः॥) भम्भृणः (पात्रविशेषः, वैश्वदेवौ वाऽ अम्भृणावतो हि देवेभ्य उन्नयन्त्य तो मनुष्येभ्यो ऽतः पितृभ्यः । श० ४।५।६।३॥ भयः (प्रजापतिः । अयसो हिरण्यं ( असृजत) तस्मादयो बह. ध्मात हिरण्यसंकाशमिवैव भवति । श०६।१।३।५। भयनम् इयं (पृथिवी) वाऽ अपामयनमस्या यापो यन्ति । श०७। ५।२॥५०॥ भयास्यः (भाङ्गिासः) अयास्य उदाता । ऐ०७।१६॥ ते ऽङ्गिरस आदित्येभ्यः प्रजिष्युः श्वः सुत्या नो याजयत न इति तेषां हाग्नित आस त आदित्या ऊचुरथास्माकमध सुत्या तेषां नस्त्वमेव ( अग्ने ) होतासि बृहस्पतिर्ब्रह्मा ऽया. स्य उगाता घार आङ्गिरसोऽध्वर्युरिति । कौ० ३०। ६ ॥ " अयास्यनाऽऽङ्गिरसेन (उद्गात्रा दक्षिामहा इति) मनुष्या उत्तरतः (आगच्छन् । । जै० उ०२ । ७ । २॥ मर्कः अस्य ( अग्नेः) एवैतानि ( धर्मः, अर्क, शुक्रः, ज्योतिः सूर्यः) नामानि | श०९।४।२। २५ ॥ , एतस्य वै देवस्य (रुद्रस्य) आशयावर्कः समभवत्स्वेनैवैनम् (रुद्रम् । एतद्भागेन स्वेन रसेन श्रीणाति ( यजमानः) । श० ९।१।१।६॥ मर्षिः अजस्त्रेण भानुना दीद्यतमित्यजनेणार्चिषा दीप्यमानमित्येतत् । श०६।४।१।२॥ , "परिग्धि हरसा माभिमस्थाः " (यजु० १३ । ४१) इति पर्येनं वृनध्यर्चिषा मैन हि सीरित्येतत् (हर:=अर्चिः । २०७।५।२॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802