Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 779
________________ [ आदित्यः ( ६७८ ) आदित्यः असौ वै वैश्वानरो यो ऽसौ ( आदित्यः ) तपति । कौ० ४ | ३ । १६ । २ ।। स यः स वैश्वानरः । असौ स आदित्यः । श०९ | ३ | १ । २५ ॥ 71 91 " 33 33 . "" 39 "1 "" "" 34 33 35 "1 " " चक्षुस्त्वाऽपतद्वैश्वानरस्य ( यदादित्यः ) | श० १०|६|१| ४ || एष वै सुततेजा वैश्वानरः ( यदादित्यः ) । श० १० । ६ । १६८ ॥ "वृषभः " ( ऋ० २ । १२ । १२ ) इति । एष ( आदित्यः ) ह्येवाऽऽसाम्प्रजानामुषभः । जै० उ० २ । २९ । ८ ।। आदित्यो बाजी । तै० १ । ३ । ६ । ४ । 1 असौ वा आदित्यो ब्रध्नो ऽरुषः । श० १३ । २ . ६ १॥ असौ वा आदित्यो ब्रघ्नः । तै०३ । ९ । ४ । १ ॥ आदित्यो वै वृषाकपिः । गो० उ० ६ । १२ ॥ असावादित्यो वेनो यद्वै प्रजिजनिषमाणो ऽवेनत्तस्माद्वेनः । श०७ १४ । १ । १४ ॥ सयस कूर्मो ऽसौ ल आदित्यः । श० ७।५।१।६॥ ६ । ५ । १ । ६ ॥ असौ वै षोडशी यो ऽसौ ( आदित्यः ) तपति । कौ० १७ । १ ॥ असावादित्यः षोडशी ( यजु० १५ । ३ ) । श० ८ । ५ । १ । १० ॥ एष ( आदित्यः ) दीक्षितः ( अथर्व० ११९ । ५१६॥ ) । गो० पू० २ । १ ॥ असौ वा आदित्यो दिव्य रोचनम् । श० ६ | २/१,२६ ॥ असौ वा आदित्यो दिव्यो गन्धर्वः (यजु० ११ । ७ ॥ ) । श० ६ । ३ । १ । १९ ॥ असौ वा आदित्यो विश्वव्यचाः (यजु० १३ । ५६ ।। १५ । १७) यदा होवैष उद्देत्यथेद सर्वे व्यत्रो भवति । श० ८ । १ । २ । १ ।। ८ । ६ । १ । १८५ ॥ असौ वाऽ आदित्यो व्यचच्छन्दः (यजु० १५ । ४ ) । श० ८ । ५ । २ । ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802