Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 789
________________ [ आपः ( ६८८ ) आपः आपो वाऽ अस्य (अग्ने) दिवो ऽर्णः । श० ७ । १ । १ । २४ ॥ अन्तरिक्षं वा अपार्थं सधस्थम् (यजु० १३ । ५३) । श० ४ । ५ । २ । ५७ ॥ आपो वै मरुतः । ऐ० ६ । ३० ॥ कौ० १२ । ८ ॥ " " " 39 33 "3 "1 33 91 99 "" " "3 "" " $1 33 " " 19 अप्सु वै मरुतः श्रितः ( श्रिताः ) । गो० उ० १ । २२ ॥ वै मरुतः शिताः ( ? श्रिताः ) । कौ० ५ । ४ ॥ अप्सु अथ यत्कृष्णं तदपां रूपमन्नस्य मनसो यजुषः । जे० उ० १ । २५ । ९ ॥ अन्नं वा अपां पाथः ( यजु० १३ । ५३ ) । श० ७ | ५ | २ | ६० ॥ आपो वै सहस्रियो वाजः ( यजु० १२ । ४७ ) । श० ७ । १ । १ । २२ ॥ गिरिदुना उ वा आपः । श० ७ । ४ । २ । १८ ॥ वैराजीव आपः । कौ० १२ । ३ ॥ अद्भिर्यज्ञः प्रणीयमानः प्राङ् तायते । तस्मादाचमनीयं पूर्वमा. हारयति । गो० पू० १ । ३६ ॥ अप्सुयोनिर्वै वेतसः । श० १२ । ८ । ३ । १५ ॥ अप्सुजा वेतसः । श० १३ । २ । २ । १९ ॥ अप्सुजो वेतसः । तै० ३ । ८ । ४ । ३ । ३ । ८ । १९ । २ ॥ ३ । ८ । २० । ४ ॥ तद्यत्तत्सत्यम् | आप एव तदापो हि वै सत्यम् । श० ७ । ४ । १ । ६ ॥ तदेतत्सत्यमक्षरं यदोमिति । तस्मिन्नापः प्रतिष्ठिताः । जै० उ० १ । १० । २ ॥ पृथिव्यप्सु श्रिता । तै० ३ । ११ । १ । ६ ॥ 1 पृथिव्यप्सु ( प्रतिष्ठिता ) । ऐ० ३ । ६ ॥ गो० उ०३ । २ ॥ इयं ( पृथिवी ) वा अपामयनम् (यजु० १३ । ४३ ) अस्यां ह्यापो यन्ति श० ७ | ५ |२| ५० ॥ समुद्रो वा अपां योनिः ( यजु० १३ । ५३ ) । श० ७ । ५ । २ । ५८ ॥ समुद्रो ऽसि तेजसि श्रितः । अपां प्रतिष्ठा । तै० ३ | ११ | १/४ ॥ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802