________________
[ आपः
( ६८८ )
आपः आपो वाऽ अस्य (अग्ने) दिवो ऽर्णः । श० ७ । १ । १ । २४ ॥ अन्तरिक्षं वा अपार्थं सधस्थम् (यजु० १३ । ५३) । श० ४ । ५ । २ । ५७ ॥
आपो वै मरुतः । ऐ० ६ । ३० ॥ कौ० १२ । ८ ॥
"
"
"
39
33
"3
"1
33
91
99
""
"
"3
""
"
$1
33
"
"
19
अप्सु वै मरुतः श्रितः ( श्रिताः ) । गो० उ० १ । २२ ॥ वै मरुतः शिताः ( ? श्रिताः ) । कौ० ५ । ४ ॥
अप्सु
अथ यत्कृष्णं तदपां रूपमन्नस्य मनसो यजुषः । जे० उ० १ । २५ । ९ ॥
अन्नं वा अपां पाथः ( यजु० १३ । ५३ ) । श० ७ | ५ | २ | ६० ॥ आपो वै सहस्रियो वाजः ( यजु० १२ । ४७ ) । श० ७
। १ ।
१ । २२ ॥
गिरिदुना उ वा आपः । श० ७ । ४ । २ । १८ ॥
वैराजीव आपः । कौ० १२ । ३ ॥
अद्भिर्यज्ञः प्रणीयमानः प्राङ् तायते । तस्मादाचमनीयं पूर्वमा.
हारयति । गो० पू० १ । ३६ ॥
अप्सुयोनिर्वै वेतसः । श० १२ । ८ । ३ । १५ ॥
अप्सुजा वेतसः । श० १३ । २ । २ । १९ ॥
अप्सुजो वेतसः । तै० ३ । ८ । ४ । ३ । ३ । ८ । १९ । २ ॥ ३ ।
८ । २० । ४ ॥
तद्यत्तत्सत्यम् | आप एव तदापो हि वै सत्यम् । श० ७ । ४ । १ । ६ ॥
तदेतत्सत्यमक्षरं यदोमिति । तस्मिन्नापः प्रतिष्ठिताः । जै० उ० १ । १० । २ ॥
पृथिव्यप्सु श्रिता । तै० ३ । ११ । १ । ६ ॥
1
पृथिव्यप्सु ( प्रतिष्ठिता ) । ऐ० ३ । ६ ॥ गो० उ०३ । २ ॥
इयं ( पृथिवी ) वा अपामयनम् (यजु० १३ । ४३ ) अस्यां ह्यापो यन्ति श० ७ | ५ |२| ५० ॥
समुद्रो वा अपां योनिः ( यजु० १३ । ५३ ) । श० ७ । ५ ।
२ । ५८ ॥
समुद्रो ऽसि तेजसि श्रितः । अपां प्रतिष्ठा । तै० ३ | ११ | १/४ ॥
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org